SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १०४ गुजरातना ऐतिहासिक लेख अक्षरान्तरे - पतरूं पहेलु १ ओं स्वस्ति विजयस्कम्धाबाराद्वलभीपद्वारभद्रेश्वरवासकात्मसभप्रणता .... .... १८ .... .... ..... परममाहेश्वरः श्रीशीलादित्य २८ कुशली १९ सर्वानेवायुक्तक .... ... ... २० .... .... .... .... यथामयामातापित्रोः पुण्याप्यायनाय पतरूं बीजें २१ वलभीस्वतलनिविष्टयक्षशूरकारितभिक्षुणिविहारे तन्निवासिचतुदिशाभ्याग२२ तायंभिक्षुणीसञ्चस्य चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्य. २३ परिष्कारोपयोगाय बुद्धानां च भगवतां पूजानपनगन्धपुष्पमास्यदीपतैलाद्यप्य- .. वच्छित्तये वि२४ हारस्य च खण्डस्फुटितप्रतिसंस्काराय घासरकपथके वटद्रहप्रत्यासन्न [अमदासपुत्र ] प्रा२५ मस्सोद्रनस्सोपरिकरस्सवातभूतप्रत्यायः .... .... .... . .... ..... २७ ... .... ... .... समकालीनः विहारायंभिक्षुणीसंधोपभोग्य[:] २८ [धर्म ]दायो विसृष्टः ३४ .... .... ... .... .... ॥ दूतकश्चात्र श्रीखरग्रहः ॥ ३५ लिखितं सन्धिविग्रहाधिकृतदिविरपतिवत्रभाट्टिना ॥ सं २०० ९. भावपद बहुल ७ ३६ स्वहस्तो मम familteय सुधाशवर्णन, विगैरे ना २८ नये. 4. नाताम्रपत्र (७... १४ ૫. ૩ર૭) સાથે મળતું આવે છે, તેથી અહી ઉપયોગી વિભાગનું અક્ષરાન્તર આપેલું છે. ૩ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy