________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहेलु पं १-१८
पतरूं बीजें पं १९-२२१. २३ समाज्ञापयत्यस्तु वः संविदितं मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिका
मुष्मिकयथाभलषितफलावाप्तये मदसर२४ सि दक्षिणसि( सी )नि पादाव(ः) प्प(पं)चाशत् तथा वीरपुत्रे उत्तरसि
(सी )ग्नि पादावा(तः) षष्टि बचकेरादिसगोत्रब्राह्मणलुद्र तस्येदं पृथ२१ पुत्र इश्वरदेवसेनके अपसि( सी )नि पादावा(ः) पञ्चाशतः बढच तयाँ
त्रैवालंबायनसगोत्रदसिलाय पादावर्ता अशि( शी )ति एत[२] . २६ सोद्रन सोपरिकर सवातमु( भू )तधान्यहिरण्यादेयं मोत्पद्यमानविष्टिकं समस्त
राजकीयानामहस्तप्रक्षे२७ पणि(णी )यं भु( भू )मिच्छिद्रन्यायेनैषामेव च बलिचस्वैश्वदेवामिहोत्रातिथि पंच
महायाज्ञिकानां क्रियाणां समुत्स२८ पणाय॑माचन्द्राकर्णवसरित्क्षितिस्थितिसमकालि( ली)नं पुत्रपौत्रान्वयभोग्यं उद
कसगर्गेण ब्रह्मदेयं निसृष्टं २९ यतोसो(स्यो )चितया ब्रह्मदेयस्थित्या भुंजतं कृषतं (वा) कर्षयतां प्रदिधतां वा.
न केनचित्पतिषेधे वर्जितव्यमा . ३० गामिभद्रनृपतिभिश्चास्मवंशजैरनित्यान्यैश्वर्याण्यास्थिरं म(मा)नुष्यं सामान्य च
भूमिदानफलमवगच्छद्भिः ३१ अयमस्मदायोनुमच(न्तव्यः परिपालयितव्या यश्यै(श्चै)नमाच्छिादाच्छिद्यमा
वानुमोदेत स पं-. चभिम्महापातकैः सोपपातकैः संयुक्तः स्यादित्युक्तं च भगवता वेदव्यासेन
व्यासेनः (न) [10]षष्टिं ३३ .... .... .... .... पूर्वदत्तं० ३४ .... .... .... .... बहुभिर्व० ३५ यस्य यस्य यदा भु( भू )मिः तस्य तस्य तदा फलमिति ॥ लिखितं सन्धिविग्रहा
धिकृत स्कन्दभटेन ॥ सं २५२ वैशाख व १५ [॥*] ३६ स्वहस्तो मम महाराजश्रीधरसेनस्य [॥* ] चिबिरः[॥* ] - ૧ ઈ. એ. વ. ૭ પા. ૬૮ મે આ જ રાજાનું આ જ તિથિનું દાનપત્ર પ્રગટ થયું છે અને આ સંગ્રહમાં નં. ૪૩ ૫, ૮૫ મે પ્રસિદ્ધ થએલ છે, તેની સાથે બધી વિગતમાં આ દાનપત્ર ૫. ૧-૨૩૨ સુધી મળતું માવે છે. ૨ વિસર્ગ નકામો છે. ૩ આ તથા બહવૃચની પહેલાં લખાવે જેએ. કરનાર પ્રથમ તથા અગર જદgવ ભૂલી ગયા હશે અને પછી પાછળથી તે ઉમેર્યું હશે. ૪ પ્રથમ હૈ કેતર્યું હતું, પણ પછી ૨ કી નખિલ છે. છતાં છા૫માં તે દેખાતું નથી પણ મળમાં દેખાય છે, ૫ મૂળમાં આ વિસગે (અધૂરી છે અને તેને નીચેનો ભાગ ભૂલાઈ જવાયો છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com