SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ३४ ' मुजगतना ऐतिहासिक लेख्न ५८ दित्यदेवाय खण्डस्फुटितसुक(पा) दुग्धक(र)चक स्नपनविलेपन पुष्पधूपदीप [ऐ]लने (नै )वे५९ छ दारिकाद्युपकृतये म्[ आ ]तापित्रोरात्मनश्चैहिकामुष्मिकपुण्ययश्[ ओ ] भिवृद्धये भूमिच्छिद्र६० न्याय[ ए]न प्रवि( ति )पादितस्तदयं स्वघ( २ ) म्मदाय निर्थि( वि) शेप्र(प): पालय(यि) तव्योऽनुन( म) न्तव्यश्च ॥ यश्य(स्य ) चा६१ घाटनानि पूर(व्व) तो वियरकग्रामसीमा । दक्षिणतो जयपुरग्रानसीना( मा ) ॥ ... अपरतः से६२ ण्डुवक कोरिण्ढक ग्राम सीमे । उत्तरतः ववुलिक ग्रामसीमा । तदे[ न ] - चतुरापाटनो (न ) परि६३ क्षिप्तग्राम मुंजतो भोजयतः क्ष( क )षतः कर्ष[य] त: प्रतिदिशते (तो) . रा(वा )न कैश्च [ ना ]ल्पापि परिपं. ६४ थना व्याशे वा कार्यः । यतः सामन्य सनपलमवित्यास्मत्प्रीत्या पालनीया इत(ति ) तथा ( च )ओ६५ क्तं व्याशे(से.)न वै (ब )हुभिर्वसुधा मुक्ता राजनि (मि ):श(स) गरादि भिः । य यन्या यदा भूमि शुश तस्य त६६ रा पलं ॥ [य] आनीह दहा(न ) पुरा नरेन्द्रनानि म्मार्थप्रशस्कराणि । निर्मल्यवान्प्रति ६७ मानि तानि को नाम शा( सा )धुः पुनराददीत ।। ६८ संवत् ९५६ माघ शुदि ६ ॥ .... वाया व्यासेधो २ वाय। सामान्य दावफलमवेत्य -3 A मनुष्टुम् ४ पाया यस्य यस्य बदा भूमिस्तस्य तस्य तदा फल - ५- न्याय दत्तानि - ७वांया नि धर्मार्थ यशस्कराणिनिर्माल्यवान्त' .. ... .. ... . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy