________________
बलवर्मननां ताम्रपत्रो
पतरूं बाजु २१ योनुमन्तव्योऽस्मत्प्रीत्याभ्यर्थनया च पालनीया इति ॥ तथा चोक्तं [ भगव २२ ता व्याशे[ से ]ने व्यासेन ।। यानीह दत्तानि पुरा नरेन्द्रैः दानानि धर्मार्थ यश१३ स्कराणि । निर्माल्यवान्तप्रतिमानि तानि कोनाम साधु पुनराददात २४ पैष्टिषसहस्राणि स्वर्गे तिष्टति भूमिदः । [ आ] च्छेत्ता चानुमन्ता च [ तान्ये ] २५ व नरके वसेत व[ब ]हुभिर्वसुधा भुक्ता राजनै सागरादिभिः यस्य यस्य
यदा[ भू]२६ मिस्तस्य तस्य तदा फलं ॥ षष्टिवर्षसहस्राणि षष्टिवर्ष शतानि [ च ] | [ गवां
कोटिप्रदाने] २७ न भूमिहर्चा न शुध्यति ॥ विध्यारवीष्वतोयाशु[ सु] शुष्ककोटरवासिनः
[कृष्णाहयो हिजा ]२८ यन्ते भूमिदायं हरति( न्ति ) ये ॥ स्वदतां परदत्( 0 )वा य[ल ]आद्
रक्ष नराधिप । महीं महीम्[ ऋतां श्रेष्ठ ] २९ दानाच्छ्योनुपालनं ॥ अव[ त्र] साक्षी व्र[ ब्रा ]हमणदहेड सुतभावः ।
तथा ना(ब्रा )हमण [ कौ....?] ३० नरसुतनागेश्वरः ॥ तथा वा[ ब्रा ]हमण जजक सुत हरिः॥ तथा ब्रा (ब्रा)
हमण भा[स्कर ] सुत ३१ वासुदेवः ॥ तथा वणिक् नोघ सुत इमुवः तथा वणिक् नागसुत पा[ ह ]लहः । त ३२ था वैणिजेउल्ल सुत नन्नकः । तथा वर्ण संगमसुत देउथः ॥ तथा श (म]
हत्तर द्रं [[ ] इय३३ सुत सीहः । तथा मा(म )हत्तर गोवासमुत अजैनः । तथा महत्तर गोवासमत
मेह(रि) [क]. ३. ।। तथा महत्तर धुरसुतकण्हकः ॥ लिखितं चैतन्मि(न्म )या कुलपुत्रक दत्त.
सुत [षा!] ३१ [२] आदि[ त्ये नेति ॥ ॥ श्री वलमि संवत् ५७४ माघ शुद्ध ६ ॥
३६ स्वहस्तो [२] श्री व[व]लवर्मणः ।।। स्वहस्तः श्री धी इकै ॥ - ૧ વાંચે કદાચ વેદવ્યાસેન ૨ છંદ ઈન્દ્રવજા 8 અને અને પછીના કલેકને કદ અનુષ્ટપ છે. पाया षष्टिंवर्ष ४ वाया राजभिः सगरा षष्टि' वर्ष । वाया पणिगू ७पाया वणिजे या पणिरसं ૯ ઈ, બ, વ, ૧૨ પા. ૧૧ ૫ ૬૯ મે એજ શબ્દ છે, ૧૦ મા અક્ષર નથી ૫ણ સહી લાગે છે, ११ साधारण शत पोहण्यानुनम.
२५३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com