SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ संगमसिंहनां सुनाव कलानां पतरांओ अक्षरान्तर पतरूं पहेलु ॐ [ स्वस्ति ] [॥ ] भरुकच्छा[ न् ] मातापितृपादानु[ द् ध्यातो मत्[आसाम ]न्त[इ ] [ महा ] राजसंगमसीहः[ सिंहः ] २ [ सर्वा नेव स्वान् राजस्थानीयोपरिककुमारा मात्यविषयपत्याराक्षकद्रांगिक३ कुलपुत्रक चाटभटादीस्तदादेशकारिणश्च कुशलमनुवर्ण्य समनुदर्श४ यति अस्तु वो विदितं यथास्माभिरन्तन्नर्मदाविषयान्तर्गतशोणव्वापामो भारु५ कच्छकछन्दोगिसगोत्रछन्दोगसब्रह्मचारिब्राह्मणानन्तदत्त तथा गालव६ सगोत्रछन्दोगसब्रह्मचारिप्रजापतिशर्म तथा लौकाक्षिसगोत्राध्वर्युसब्रह्म७ चारिशिवदेव तथा लौहायनसगोत्राध्वर्युसब्रह्मचारिभानुदेव तथा पौण्डूि [?] स८ गोत्र सब्रह्मचारिभवरुचिभ्यो बलिचस्वैश्वदेवामिहोत्रहवनपञ्च९ महायज्ञक्रियोत्सर्पणार्यमाचन्द्रार्कार्णवग्रहनक्षत्रक्षितिस्थितिसमकालीनः १० सोद्रंगस्सोपरिकरस्सभूतवातप्रत्यायो चाटभटप्रावेश्यो भूमिच्छिद्रन्यायेन ११ पुत्रपौत्रान्वयभोग्यो मातापित्रोरात्मनश्च पुण्ययशोवाप्तयेद्य पुण्यतमां १२ महाकार्तिकीतिथिमगीकृत्य उदकातिसगर्गेण प्रतिपादितो यत एषां ब्राह्मणानाम् पतरूं बीजूं १३ उचितया ब्रह्म[ देयाग्रहा ]रस्थित्या भुञ्जता[ म् ] कृ[ ष ]तां [ क ]रिषयां प्रदिशतां च न केनचित् १४ निषेधे वर्तितव्य[ म् तग्राम ]निवासिभिरप्यमीषां विधेयैर्भूत्वासमुचित१५ मेय हिरण्यादिप्रत्ययोपनयः कार्यः [1] भविष्यद्राजभिश्चास्मद्वंश्यैरन्यैा सा१६ [ मा ]न्यं भूमिदानपुण्यफलमभिवाञ्च्छद्भिर्विभवानभावानुबन्धिानायुवियोगा१७ [ नुग ]तं गुणांश्च दीर्घकालानुगुणान्विगणय्य दानं च गुणवतामवदातमिति । १८ [ प्रमाणीकृत्य शशिकरशुचिरुचिरं चिराय यश[ श् चिचीषुमिरयमस्मदायो नुमन्तव्यः १९ [पाल ]यितव्यश्चेति ॥ उक्तं च भगवता व्यासेन ॥ षष्टिं वर्षसहस्राणि स्वर्गे मोदति २० [[ ] उमिदाः [1] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ बहुभि वसुधा भुक्ता राजभिःस्स२१ गरादिभिः [1] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ पूर्वदत्तां द्विजातिभ्यो यલેખ ૨૯ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy