________________
१०५
गुजरातना ऐतिहासिक लेख
१२ दानप्रतनिक्षतविप्रसादः कस्यानमस्यो लवणप्रसादः ॥ ११ ॥ स्वेदीचेदीश्वरोभूद्गुरुभयतरलः कुंतलः कामरूपः कार्म निष्कामरूपः कलह कलहयच्छेदशीर्णो दशार्णः ॥ कांबोजस्त्र -
१३ व्यदोजः स्थितिरतिसरलः केरल: सूरसेनस्वामीनि शूरसेनः प्रसरति परितो यत्र दिग्जैत्रयात्रे ॥ १२ ॥ रम्य सर्वविषयातलक्ष्मीका नना शिखरि जातिमनोन्या (ज्ञा )|| प्रेयसी मदनदेवीरमंदं त
१४ स्य संमदमदत्तमही || १३|| किंनोस्वप्रतयाथनिर्जरतयामृत्युंजयत्वेन वा नित्यं दैत्यजयोद्यमेन नयतः प्राणप्रिया केलयः ॥ इत्यतिं युसदारणैर्दनुजनुर्निर्दारणैद्दारुणैलुपत्यत्र
१५ सुतोऽस्य वीरधत्रको भारं बभार क्षिते || १४ || श्रीदेव्या नव्यनीलोत्पलदलपटलीकल्पिताकेलिशय्यास्फुर्ज । हृष्म वन्होर्नि खिलरिपुवनप्रोषिणो धूमपंक्तिः । वीरत्वे दृष्टिदोषोछू
१६ यविलयकृते कज्जलस्यां कलेषा ( खा ) पाणी कृष्टारिलक्ष्म्याः श्रथतरकबरी यस्य रेजेसि यष्टिः || १२ || भूपस्यास्य प्रतापं भूवनमभिभविष्यंतमत्यंत तापं जाने ज्ञानेन मत्वा पृथुदवथुभिया पूर्वमेव प्रतेने ||
१७ वहिर्वेश्मोप्रभाले शशिकर शिशिरस्वर्धुनी संन्निधाने । वाधवौर्बोनिवासं पुनरिह मिहिरो मज्जनोम्मज्जनानि ॥१६॥ गौरीभूतभूजंगमरुचिरा रुचिपीतकालकूटघटा || अकलंकित विधत्य विधुर्यत्की
१८ र्त्तिर्जयति शिवमूर्त्तिः ॥ १७ ॥ बहुविग्रहसंगर चितमहसा धनपरमहेलया श्रितया । जयलक्ष्म्येव सदेव्या वयंजलदेव्यादिदेवनरदेव : ( : ) ॥ १८ ॥ तस्मिन् शंभूसभासदां विदधति प्रौढप्रभावप्रभाप्राग्भारैः परमेश
१९ दर्शनपरानंदस्पृशां विस्मयं ॥ तज्जन्माजगतीपतिर्विजयते विश्वत्रयीविश्रुतः ॥ श्रीमान् विश्वलदेव इत्यरिबलस्वांतेषु शल्यं क्षिपन् ॥ १९ ॥ यं युद्धसज्ज | मेव चापधरं निरीक्ष्य स्वने विपक्षनृपतिः प्रति ( अधुरुं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com