________________
गुजरातमी खंभातमांधी उपलब्ध शिलालेख
१०३
अक्षरान्तर १ ॥६०॥ अहं ॥श्रेयांसि प्रतनोतु वः प्रतिदिनं श्रीनाभिजन्मा जिनो यस्यांक.
स्थलसीम्नि केशपटलीभिन्नेंद्रनीलप्रभा ॥ सोत्कंठं परिरंभसंभ्रमजुषः साम्राज्यल
क्ष्म्या .... विटं २ कंकणकिणश्रेणीव संभाव्यते ॥ १ ॥ सोव्यात्पार्श्वविमुर्नतौ फणीपतेः सप्तास्य
चूडामणिसंक्रांतः किलयोऽष्टमूर्तिरजनि स्पष्टाष्टकर्मछिदे ॥ यद्भक्तं दशदिगजन व्रजमभित्रांतु तथा ३ सेवितुं यं यप्तादनखाविशतनुरभूदेकादशांगोऽपि सः ॥ २॥ त्रैलोक्यालयसप्तनिर्भ ___ यभयप्रध्वंसलीला जयस्तं भादुस्तरसप्तदुर्गतिपुरद्वाराकरोधीगलाः ॥ प्रीतिप्रोक्षितस ४ सतत्वविटपिप्रोद्भूतनूत्नांकुराः शीर्षे सप्तभुजंगपुंगवफणाः पाचप्रभोः पातु
वः ॥३॥ लोकालोकलसद्विवारविदुरा विस्पष्ट निःश्रेयसद्वारः सारगुणा
लयस्त्रिभुवनस्तुत्यांघ्रिपंकेरुहः ॥श ५ श्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा आद्योन्योऽपि मुदं जनस्य ददतां
श्रीतीर्थराजः सदा ॥ ४ ॥ दैत्यारिर्नियतावतारनिरतस्तत्रापि कालमितं त्रातार्केदुभवान्ववाय ६ पुरुषास्तेपि त्रुटत्पौरुषाः ।। कः कर्ता दितिसूनुसूदनमिति ध्यातुर्विधातुः पुरा संध्या म्भश्चुलकाद्भटोभवदसिंदैत्यैः समं कंपयन् ॥ ५ ॥ चौलुक्यादमुतः समुद्ररस
नोद्धौरकघौरयतादुद्ध ७ दुदभुदूदंचदभयश्चौलुक्यनामान्वयः ॥ जातास्तत्र न के जगत्रयजयप्रारंभनिद
भदोस्तंभस्तंभितविश्वविक्रमचमत्कारोर्जिता भूभुजः ॥ ६ ॥ तेषामुद्दामघाम्ना
मसमतममहः संपदा । ८ संप्रदायैर्वीरश्रीदर्पणानां दिवसपतिरिव द्योतकोऽभूत् ॥ राजार्णोराजनामा रणरु
घिरनदीशोणम!घिमरणोभा द्विटस्त्रैणसाद्रांजननयनभवैः श्यामतामानयद्यः ९ ॥ ७ ॥ यस्यासिः समरांबरेंबधुरवद्वाराप्रपातैरिपुस्त्रीगंडस्तनभित्तिचित्ररचना: स्मर्तव्यमात्राः सृजन् तेनेकामपि तां प्रतापतडितं यस्याद्युतिर्योततेद्यापिस्थाणुल
लाटलोचनदिनस्वाम्यौर्ववन्हिच्छ १० लात् ॥ ८ ॥ अंगचंगीमतरंगितरंगा रंगदुल्वणांगुणप्रगुणश्रीः ॥ राजनीतिरिव ___ यस्य नरेंदोर्वल्लभाज्जनि सलक्षणदेवी ॥ ९ ॥ तस्मिन्निंदुकलोपदंशकसुधाकल्प
द्रुदत्तासवस्वादेभ्यो धुवधूजनाधरर११ सं संबुध्यमानेऽधिकं ।। तत्पुत्रोलवणाब्धितीरविलसद्वीरप्रणादो जयप्रासादो लवण
प्रसादनृपतिः पृथ्याः प्रपेदे पतिः ॥ १० ॥ रणप्रणुनारिमनः प्रसादः सधर्मकप्तिशिवप्रसादः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com