________________
२४
गुजरातना ऐतिहासिक लेख
५० दशापराधः सभूतोपात्तप्रत्यायः सोत्पद्यमानविष्टिकः सधान्यहिरण्यादेयः अचाट - ५१ भटप्रावैश्यः सर्वराज की यानामहस्तप्रक्षेपणीयः आचन्द्राकर्णवक्षितिसरित्पर्वत५२ समकालीनः पुत्रपौत्रान्वयक्रमोपभोग्येः पूर्वप्रत्तदेवत्रा [ब्र] दायरहितो भ्यन्तरसि[ द् ]ध्या भू
५३ मिच्छिद्रन्यायेन श[ कx ]नृपकालातीत संवत्सरशतेषु सप्तसु तूं [ त्रिं ]शदुत्तरेषु सर्वजिन्नानि संवत् [ स ]
५४ रे श्रावण वहुलै अमावास्यां सूर्यग्रहण पर्वणि वं [ च ]लिचरुवैश्य [श्व ] देवामिहोत्रपञ्चमहायज्ञै
११ कृ[ कि ]यात्सर्पणार्थं स्नात्वाद्योदकातिसर्गेण प्रतिपादितः [] यतोस्यो चितया व्रू[ ब्र ]ह्मदायस्थित्या
५३ भुंजतो भोजयतः कृषत। कर्षयतः प्रतिदिशतो वा न कश्चिदल्पापि परिपंधना कार्या
१ सभां क्रमोम्प भाग्यः तरेसुं तुं. २ पांथे। बहुलामावास्याम् उ म श पडेलां वासी हानपत्रनी पड़े आग्निहोत्रातिथि प्रेम पाहनी धारणा राणी शाय.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)