________________
१४
गुजरातमा ऐतिहासिक लेस त्रीजुं पतरूं
५३ व्यः प्रतिपालयितव्यश्च द्यादाछ (च्छि ) थमा
[ 1 ]यश्वाज्ञानतिमिरपटलावृतमतिराछि ( च्छि )
५४ नकं वानुमोदेत स पंचभिर्महापातकैः सोपपातकैश्च संयुक्तः स्यात् [ ॥* ]इ५५ त्युक्तं च भगवता वेदव्यासेनं व्यासेन [ 1 ]षष्टिं वर्षसहस्राणि स्वर्ग तिष्ठति भूमिदः
५६ आछे ( च्छे ) ता चानुमन्ता च तान्येव नरके बसेत् [ ॥ ] ( ब ) हुमसुधा भुक्ता राजभि[ : ]सगरादि
५७ भिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं[ ॥* ] सर्व्वानेतां (न्) भाविनः पार्थिवे [ * ]द्रां ( न् ) भूयो
१८ मूयो याचते रामभद्रः सामान्योयं ष ष )र्म सेतु [ र् ]नृपाणां काले काले पालनीयो
१९ भवद्भिः [ ॥ * ] इति कमलदलांवु ( वु ) वि (विं ) दुं (दु ) कोलां गृ ( श्रि ) यमनुचि ( चिं ) त्यं ( त्य ) मनुष्य जीवितं च
६० अतिविमलभनो भिरात्मनैर्न हि पुरुषैः परकिर्त यो पि गोप्याः [ ॥ * ] ६१ लिखितं श्रीमद् अरुणादित्येन वत्सराज पुत्रेण भूविराम दूतकं [ ॥* ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
૧ આ અક્ષર પહેલાંની નની નિશાની માત્ર કાતરનારની ભૂથી જ છે.
www.umaragyanbhandar.com