SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ गोविंद ३ जानां वणीनां ताम्रपत्रो १२ ध्यमप्रतिव( ब )लै[ * यो वत्सरो( रा )जं व( ब )लैः गौडीयं शरदिन्दुपावध वलं छ( च्छ )द्वयं को( के )वलं तस्मामाहृत त. १३ यशोपि ककुभां प्रान्ते स्थितं तत्क्षणात् [॥ ] लब्ध(ब्ध )प्रतिष्ठमचिराय कलिं सुदूरमुत्सा[ २ ]य शुद्धचरितैर्धरणी१५ तलस्य कृत्वा पुनः कृतयुग शृ( श्रि)यम[ प्य* ] शेषं चित्रं कथं निरुपमः कलि वल्लभोभूत् [ ॥* ] प्राभू?[ र* ]यवतस्ततो निरु १५ पमादिन्दु[ * ]यथा बारिषेः शुद्धात्मा परमेश्वरोन्नतशिरः संसक्तपादः सुतः पद्मा. नन्दकरः प्रत्ता१६ [५* ]सहितो नित्योदयः सोन्नतेः पूर्वाद्रेरिव भानुमानभिमतो गोविंदराजः सतां [॥* ] यस्मिं(न् सर्वगुणाश्र. १७ ये क्षितिपतौ श्रीराष्ट्रकूटान्वयो जाते यादववंशवन्मधुरिपावासीदलंघ्यः परैः दृष्टाशावध१८ यः कृता[ :* ] स्यु( सु )सहशा दानेन येनोद्धता मुक्ताहारविभूषिता[ :* ] स्फुटमिति प्रत्यर्थिनोप्यर्थिनां । (॥ )आस्सां (आस्ता) बीजं पतरूं-प्रथम बाजु १९ तात तवैतदप्रतिहता दत्ता त्वया कण्ठिका किं नाज्ञैव मया धृतेति पितरं युकं वचो योभ्यषात्तस्मिं(न् )स्वर्ग२० विभूषणाय जनके याते यशः शेषतामेकीभूय समुद्यतान्वसुमतीने( मे )कोपि यो द्वादश ख्याता२१ नप्यधिक प्रताप विसरैरसंवर्तकोर्कानिष । (॥) येनात्यन्तदयालुनाथ निगडाले शादपास्यायतात्स्व२२ न्देशं गमितोपि दर्प विसरायः प्रातिकूल्ये स्थितः यावन्न भृ( श्रु )कुटीललाट फलके यस्योन्नते लक्ष्यते विक्षे२३ पेण विजित्य तावदचिराद्व(बद्धः स गंगः पुमः [॥* ] यत्पादानतिमात्रकैक शरणामालोक्य लक्ष्मीन्निजान्दू२४ रान्मालवनायकोनयपरो यत्प्राणमत्प्राञ्जलि[:* ] को विद्वा(न् )ब( ब ) लिना सहाल्पव( ब )लकः स्पर्धन (म् )विधत्ते ૧ અહિ અંત્ય ' ' ની કઈ ચેકસ નિશાની હોય એમ જણાયું છે. ૨ આ અલ્લાહ પાંચ પાલન છે. આની અંદર ક્રિયાપદના અભાવેજ તરજુ કરે મુશ્કેલ છે અને તેથી મેં ડો. સુહર ના દાનપત્રમાંથી અર્થ પૂર્ણ કર્યો છે. ૩ ડે. મ્યુલરના દાનપત્રમાં આ લોક પહેલાં સંધવાણીન શાથી શરૂ થતો શ્લોક છે અને તેમાં ગુર્જર રાજાની હારનું વર્ણન કરેલું છે. ' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy