________________
जयभट ३ जानां ताम्रपत्रो
पतरूं बीजं २९ (क्षपित )विप[ क्षो ] [ नपु ]नः कृष्णस्वभावः हरइवाङ्गीकृत भूतिनिचयोनपु-"
नर्भुजाप ३० - - - बालेन्दुबिम्बप्रतिमेनयेन प्रवर्धमानस्वतनुदयेन प्रणामकामोल्प
करेणलो३१ ककृतांजलिः कानिमता कृताये[ स्ति ] असिधाराजलेन शमितः प्रसनवलभीपतेः
पुनर्येनाशेषलोकस ३२ -- कलापदतर्जकानलः जचाभसजलदंएषसविगीयति देववधुकदम्ब(न)
पशतमकुटरत्नकिरणावलि ३३ ( र )जितपादपङ्कजः समधिगतपञ्चमहाशब्द महासामन्ताधिपतिश्रीजयभटः
कुशली सर्वानेव राज३४ मानविषयपतिराष्टग्राममहत्तराधिकारिकादीन्समनुदर्शयत्यस्तु वः संविदितं यथा
मयामातापित्रोः ३५ रात्मनश्चैहिकामुष्मिकपुण्ययशोभिवृद्धये लोहिकक्षपकथा[ थका हारविनिर्गततत्रै
विवसामान्य कौण्डिन्यसगोत्र ३६ वाजिमाध्यन्दिनसब्रह्मचारि हेटावुक ब्रामणादित्यनाग पुत्र भट्टाचडाय बलिचरुवै
श्वदवोमिहोत्रातिथिपञ्च ३७ महायजा[ज्ञा दिक्रियोत्सर्प( 4 )णान्ध( स्थं ) श्रीभरुकच्छविषयान्तर्गत मन्ना
थग्रामः सोद्रङ्गः ४. .... .... .... क्यातिसर्गेण ब्रह्मदायत्वे प्रतिपादितो यातो स्योचितया ४९ भट्टश्रीदेइय-दूतक । संवत्सरशत चतुष्टये षडशीत्यधिके आश्वयुज बहुल पञ्चदश्यां ५० सं ४८६ आश्वयुज ब १५ लिखितश्चैतन्मया बलपिकृता --तम-- ५१ - गुलेन ५२ स्वहस्तोमम श्रीजयभटस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com