SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरांतरमाथी अमुक भाग पं. १-१४ भाटे गुया. ७. . . पानु ७७ ५. १-१६ १५ पराक्रमोद्धत धराधरः परममाहेश्वर समधिगतपञ्चमहाशब्दमहासामन्ताधिपति ___ श्रीजयभट्टस्तस्यसुतः शौर्य१६ द - -योत्तुंग्गोत्तमाङगाभूपालमौलिमालाचुम्बितचरणयुगलः सकलाभि गामिकादिगुणानुरागनिर्भरम १७ नभुस्वयसातो राजलक्ष्याकौमुदित्युदीधितिचक्रवालविमलयशः शेखरितमेरुशि. खरो रणाङ्गणागतवरवै१८ रिवारणघटाकोटिकद्दाकदोर्दण्डश्चतुर्विद्याविगमोप ब्रहितप्रज्ञातिशयसम्यक्प्रवर्ति तनीतिमार्गानुरंजितः १९ प्रकृतिः प्रकृतिकल्याणाशयत्वादस्पृष्टः कलिकालकालिम्ना सन्निहितयौवनोपनता नन्तविषयापभोगसौख्यै २० सहजशत्रुतया वशीकृतेन्द्रियः ग्रामः षाड्गुत्यप्रयोगनिपुणः शक्तिर्लयोपचितम हिमा परममाहेश्वरः सम २१ घिगतपञ्चमहाशब्दमहासामन्त[ 1 ]धिपति श्रीमदनिरोलस्तस्य सकलभुवनतिलक स्यात्मजोनिजगुणगणमालालं २२ कृतोनेकनरेन्द्रवृन्दारकवृन्दवन्दितचरणारविन्दद्वयः क्रन्देन्दुसितसिन्दुवारकसमघ वलयशः सुधाध२३ वलितसकलघरामण्डलप्रचण्डप्रतापानलकचलिताखिल जगद्युपप्लवो दुरिशरासा. रसमुसोकि २४ सकलाराति चक्रवालः प्रधान[ प्र ]धन प्रधाषितप्रकटकरि घटापाटनपटुः चटुल रणाङ्गणधगणरट २५ णतुतुरङ्गमसकरभङ्गमासुरो-तदालित द्विरद मुक्तमुक्ताफलनिकरदनुरासि लतामरीचिनिचय २६ मिचकितदक्षिणबाहुशिखरः पद्माकर इ[ व ] प्रकटाणकलक्षणेन पुन्यपलाशयः क्षपाकर इव पुन २७ सकलकलापान्वितोनदोषकरः सागरइवान्तः प्रवेशितभू२८ भृक्मण्डलो-कपुनः ग्राहाकुलः नारायण इव सुदर्शनचक Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy