SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ राजा जयभट २ जानां ताम्रपत्रो १६ रिव समुद्भूत कलकलारावमहावाहिनीपतिः आदिवराह इव स्वभुजबलपराक्रमो दृत ध[ रणिः प]. १७ रममाहेश्वरः समधिगतपञ्चमहाशब्द श्रीजयभटः कुशली । सानेव राजसामन्त भो[गिकवि ]षय१८ पतिराष्ट्रग्राममहत्तराधिकारिकादीन् समनुदर्शयत्यस्तु वः संविदितं । यथा मया मातापित्रो त[ २ ]त्म. १९ नश्चैहिकामुष्मिकपुण्ययशोभिवृद्धये । गिरिनगरविनिर्गत श्रद्धिकाराहारवास्तव्य तच्चाभु[ तु ] विद्यसामान्य२० श्रावायनसगोत्र वाजष[ सं ]नेयमाध्यन्दिनसब्रह्मचारिब्राह्मणदत्तपुत्रै ब्राह्मणदेव. स्वामिने । अस्मत्कृ२१ तप्रकाशनामकल्लुम्बराय। बलिचरुवैश्वदेवाग्निहोत्रातिथिपञ्चमहायज्ञादि कियो. त्सर्पणा२२ थ । कोरिल्लापथकान्तर्गत शमीपद्रकग्रामे । पूर्वोत्तरसीम्नि चतुष्पष्टिभूनिवर्तन. प्रमाणं पतरूं बीजुं. २३ [ 1 ]त्र[-] । यस्याघाटनानि पूर्वतो गोलिकाग्रामसीमासन्धिः [। दक्षिणतो यमलखलराभिधा२४ नतडाकं । तथा महत्तरमाहेश्वरसत्कक्षेत्रं '। नापितदेवळस[ त् ]कवापकक्षेत्रञ्च । अपरतः शामी२५ पद्रकग्रामादेवधाहद्धग्रामयायी पन्थाः । उत्तरतो बरुटखल्लराभिधानतडाकं । तथा २६ कोरिल्लावासिब्राह्मण नर्मसत्कब्रह्मदेय क्षेत्रञ्च । एवमिदं चतुरापाटनोपलक्षित [-]क्षेत्रं । सोद्रनं । सोप२७ रिकरं । सभूतपा[वा ? ]तप्रत्यायं । सधान्यहिरण्यादेयं । सदशापराषं । सोत्पद्यमानविष्टिकं । गृहस्थावरचल२८ क. । रथ्या- । प्रवेश- । निर्गम- । सागर-। चतुष्पादप्रचार-। वापी-। कूप-। तडाकपद्रोपजीव्यसमेतं । सर्वरा કંઈ સુધારાની જરૂર છે. મળતું નામ સૂચવતું “બ્રાધનાયન' છે. ૨ અસલમાં, કેતરનાર સ બીલકુલ ભૂલી જ ગયો હતો. અને પછી બીજે “ગ” વા અને ની વચે ઉમેરી ક ને સર કરવાની તજવીજ કરી. પણ તેમ કરતાં તેણે પ કરી નાંખે ૩ કતરનારે પહેલાં જ કતરી पछीथा | rnय . ४ नियभित ३५ तटाकं अथवा तडागम् छ. ५-१-७ मा विरामચિહ્નની જરૂર નથી. ૮ આ વિરામચિહ્નની જરૂર નથી. તેમ જ પંકિત ૩૧ સુધીનાં બધાં વિરામચિહ્નોની જરૂર નથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy