________________
४२
गुजरातना ऐतिहासिक लेख
अक्षरान्तर' १ स्वस्ति श्रीकायावतारवासकात् सततलक्ष्मीनिवासभूते । तृष्णासंतापहारिणि
दीन[ 1 ]नाथवि. २ स्तारितानुमावे । द्विजकुलोपजीव्यमानविभवशालिनि । महति महाराजकर्णा
न्वये । कमलाकर इव रा३ जहंसः प्रबलकलिकालविलसिताकुलितविमलस्वभावो गम्भीरोदारचरितविस्मा
पितसकललोकपा४ लमानसः परमेश्वरश्रीहर्षदेवाभिभूतवलभीपतिपति[ रि ]त्राणोपजातभ्रमदद
भ्रशुभ्राभ्रविभ्रम५ यशोवितानः श्री दद्दस्तस्य सूनुरशङ्कितागतप्रणयिजनोपभुक्तविभवसञ्चयोप
चीयमानमनो६ निर्वृतिक[ र नेककण्टकवशसंदोहदुललितप्रतापानलो निशितनिस्त्रिशधारा
दारितारातिकरि७ कुम्भमुक्ताफलच्छलोलसितसितयशोशुकावगुण्ठितदिग्वधूवदनसरसिजः श्रीजय
भट स्तस्यात्मजो म८ हामुनिमनुप्रणीतप्रवचनाधिगमविवेकस्वधर्मानुष्ठानप्रवणि' वर्णाश्रमव्यवस्थोन्मू
लितसक९ लकलिकालावलेपः प्रणयिजनमनोरथविलयव्यतीतविभवसंपादनापनीताशेषपास्थि
वदाना१० भिमानो मदविवशाङ्कुशातिवर्तिकुपितकरिनिवारणप्रथितगुरुगजाधिरोहणप्रभावो
विपत्प्रपात११ पतितनरपतिशताभ्युद्धरणनिखिललोकविश्रुतपरोपकारकरणव्यसनः प्राच्यप्रती
च्याधिराज१२ विजृम्भितमहासंग्रामनरपतिसहस्रपरिवाति[रि]तानेकगजघटाविघटनप्रकटितभुज.
वार्यवि१३ ख्यातबाहुसहायापरनामा । परममाहेश्वरः समधिगतपञ्चमहाशब्दश्रीदद्दस्तस्य
सूनुर१४ नेकसमरसंधट्टधनघटितगनघटापाटनपटुरसहिष्णुवनदावानलो दीनानाथा१५ तुरसुहृत्स्वजनबन्धुकुमुदाकरकौमुदीनिशाकरः भागीरथीप्रवाह इव विपक्षक्षोभ
क्षमः शान्तनु૧ મૂળ પતરાંઓ ઉપરથી. ૨ આ વિરામચિહની જરૂર નથી. અને તે જ પ્રમાણે ૫ક્તિ ૨૨ સુધીના બધાં વિરામચિહ્નોની જરૂર નથી. ૩ બંધબેસતો અર્થ લાવવા માટે વાંચો વિટાસિતાનુચિત ૪ વોચા प्रवीणो अथवा प्रवीणो.
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com