SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४२ गुजरातना ऐतिहासिक लेख अक्षरान्तर' १ स्वस्ति श्रीकायावतारवासकात् सततलक्ष्मीनिवासभूते । तृष्णासंतापहारिणि दीन[ 1 ]नाथवि. २ स्तारितानुमावे । द्विजकुलोपजीव्यमानविभवशालिनि । महति महाराजकर्णा न्वये । कमलाकर इव रा३ जहंसः प्रबलकलिकालविलसिताकुलितविमलस्वभावो गम्भीरोदारचरितविस्मा पितसकललोकपा४ लमानसः परमेश्वरश्रीहर्षदेवाभिभूतवलभीपतिपति[ रि ]त्राणोपजातभ्रमदद भ्रशुभ्राभ्रविभ्रम५ यशोवितानः श्री दद्दस्तस्य सूनुरशङ्कितागतप्रणयिजनोपभुक्तविभवसञ्चयोप चीयमानमनो६ निर्वृतिक[ र नेककण्टकवशसंदोहदुललितप्रतापानलो निशितनिस्त्रिशधारा दारितारातिकरि७ कुम्भमुक्ताफलच्छलोलसितसितयशोशुकावगुण्ठितदिग्वधूवदनसरसिजः श्रीजय भट स्तस्यात्मजो म८ हामुनिमनुप्रणीतप्रवचनाधिगमविवेकस्वधर्मानुष्ठानप्रवणि' वर्णाश्रमव्यवस्थोन्मू लितसक९ लकलिकालावलेपः प्रणयिजनमनोरथविलयव्यतीतविभवसंपादनापनीताशेषपास्थि वदाना१० भिमानो मदविवशाङ्कुशातिवर्तिकुपितकरिनिवारणप्रथितगुरुगजाधिरोहणप्रभावो विपत्प्रपात११ पतितनरपतिशताभ्युद्धरणनिखिललोकविश्रुतपरोपकारकरणव्यसनः प्राच्यप्रती च्याधिराज१२ विजृम्भितमहासंग्रामनरपतिसहस्रपरिवाति[रि]तानेकगजघटाविघटनप्रकटितभुज. वार्यवि१३ ख्यातबाहुसहायापरनामा । परममाहेश्वरः समधिगतपञ्चमहाशब्दश्रीदद्दस्तस्य सूनुर१४ नेकसमरसंधट्टधनघटितगनघटापाटनपटुरसहिष्णुवनदावानलो दीनानाथा१५ तुरसुहृत्स्वजनबन्धुकुमुदाकरकौमुदीनिशाकरः भागीरथीप्रवाह इव विपक्षक्षोभ क्षमः शान्तनु૧ મૂળ પતરાંઓ ઉપરથી. ૨ આ વિરામચિહની જરૂર નથી. અને તે જ પ્રમાણે ૫ક્તિ ૨૨ સુધીના બધાં વિરામચિહ્નોની જરૂર નથી. ૩ બંધબેસતો અર્થ લાવવા માટે વાંચો વિટાસિતાનુચિત ૪ વોચા प्रवीणो अथवा प्रवीणो. Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy