SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३२ गुजरातना ऐतिहासिक लेख अक्षरान्तर' पतरू पहेलुं १ ओं स्वस्ति विजयविक्षेपात् भरुकच्छप्रद्वारवासकात् सकलघनपटल विनिर्गतरजनिकरकरावबोधित २ [ कु]मुदघवलयशप्रतापस्थगित नभोमण्डलोने कसम र संकटप्रमुख गतनिहतशत्रुसामंतकुलावधुप्र ३ भातशमयरुदितफलोद्गीयमानविमलनिस्त्रिंशप्रतापोदेवद्विजातिगुरुचरणकमलप्रणमोद्धृष्ट ४ वज्रामणिकोटिरुचिरदिधितिविराजितमकुटोद्भासितशिराः दिनानाथातुराभ्यगतार्थ जनशिलष्टप ५ रिपूरितविभवमनोरथापचीयमातृविष्टपैक सहयधर्म्मसचयः प्रणयपरिकुपितमानिनीजन ६ प्रणामपुर्व्वमधुरावचनोपपादितप्रसादप्रकाशिकृतविदग्धनागरकस्वभावो विमलगुणपंजरक्षि ७ प्तबहलकलितिमिरनिचयश्रीमद दस्तस्य सुनु समद प्रतिद्वंद्विगजघटाभेदिनिस्त्रिंशवि क्रमप्रक ८ टितमृगपति किसोर विर्यवलेपः पयोनिधिकृतउभयतटप्ररुढघन लेखविहृतनिरंकुशदा - नप्रवा ९ प्रवृतदिग्दन्तिविभ्रम गुणसमूहः स्फटिकक पुर पिण्डपण्डुरयशश्चन्दनचर्चिताङ्गसमुन्नतगग १० नलक्ष्मिपयोधरोसंग ः श्रीजयभट्टस्तस्यत्मज प्रतिहतसकलजगद्व्यापिदोषाधिकारविजृंभितसंत ११ तातमोवृत्विरधिकगुरुस्नेह संपत्कविमलदिशोद्धसितजिवलोकः परमबोधसमानुगतो विपुलगु - १२ र्जरनृपन्मयप्रदिपतोमुपगतः समधिगतपंचमहा शब्द महाराजाधिराजश्रीमद्दद्दः कुशलीस [ - १३ ने ]व राष्ट्रपतिविषयपतिग्रामकूटायुक्तकानियुक्तकाधिक महतरा दत्सि माज्ञापयति अस्तु वो विदि १४ तं यथा मया मातापित्रोरात्मनश्चैवामुष्मिक पुण्ययशोभिवृद्धयेकन्यकुब्ज १५ वास्तव्यतचातुर्विद्यसामान्यकौसिकस्यगोत्रच्छन्दोग सब्रह्मचारि १६ भट्टमहिवरस्तस्य सूनु भट्टगोविन्द बलिचरुवैश्वदेवाग्निहोत्रपञ्चमहायज्ञदिकृ पं. १ओं; वाया रजनी, वासकात् न' व 'नवा प्याय छ. पं. २ वांया प्रमुखागत, कुलवधूः कुमुदने कुस्पष्ट छे. पं. ३ वां समयः प्रणामो ५४ वा वज्र दीधिति; कुटो, रादीना; भ्यागता; लिष्ट पं. ५ व[थे। रथोप; त्रिवि; सहाय; संचयः पं. ६ वा पूर्व्व; मधुर; प्रकाशीकृत १, ७ वा निचयः; दद्द, सूनुः पं. ८ वा किशोरवी र्या; निधीकृतो; प्ररूढ; बनलेखा. पं. ९ प्रवृत्त; कर्पूर; पाण्डुर. पं. १० वी लक्ष्मी; रोस्सं भटस्तस्यात्मजः ५. ११ व िततमोवृत्तिर; द्भासित; जीव; समनुगतो. पं. १२ वां नृपान्व; प्रदीपता पं. १३ युक्तकनियुकाधिक. पं. १५ तचातुर्वि; कौशिक गोत्र १६ महीधर; गोविन्दाय यज्ञादिकि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy