________________
નં. ૨૦૧ ભીમદેવ ૨ જાનું દાનપત્ર વિક્રમ સંવત ૧૫૯૫ માર્ગશીર્ષ સુદી ૧૪ ગુરૂવાર
अक्षरान्तर
पतरूं पहेलं १ ९॥ स्वस्ति राजावलीपूर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमेश्वरपरम२ भट्टारकचौलुक्यकुलकमलविकासनकमातडश्रीमूलराजदेवपादानुध्यातमहाराजाधि३ राजपरमेश्वरपरमभट्टारक श्रीचामुंडराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व४ रपरमभट्टारक श्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेवपा५ दानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीभीमदेवपादानुध्यातपरमेश्व६ रपरम भट्टारकमहाराजाधिराजत्रैलोक्यमलश्रीकर्णदेवपादानुध्यातपरमेश्वरपर७ मभट्टारकमहाराजाधिराजअवंतीनाथ त्रिभुवनगंडवर्वरकाजिष्णु[ सिद्धच कवर्विश्री८ जयसिंहदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टा[ रकउमा ]प[ति ]वर९ लब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मीस्वयंवरस्वभुजविक्रमरणांगण[वि ]निर्जितशा. १० कंभरीभूपालश्रीकुमारपालदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टा११ रकपरमाहेश्वरप्रबलबाहुदंडदर्परूपकंदर्पहेलाकरदीकृतस[ पा ]दलक्षमी१२ पालश्रीअजयपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजम्ले. १३ च्छतमोनिचयच्छन्नमहीवलयप्रद्योतनबालार्कआहवपरा भूतदुर्जयगर्जनकाधि१४ राजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकाभिनव१५ सिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुष्वमानवर्द्धिपथकांतःपातिनः समस्तरा. १६ जपुरुषान् ब्राह्मणोत्तरांस्तनियुक्ताधिकारिणोजनपदांश्च बोधयत्यस्तु वः संविदितं १७ यथा ॥ [श्रीमत् ] विक्रमादित्योत्पादितसंवत्सरशतेषु द्वादशसु पंचनवत्युत्तरेषु मा१८ गर्गमासीयशुक्लचतुर्दश्यां गुरुवारेऽत्रांकतोऽपि संवत् १२९५ वर्षे मार्गे शुदि १४ गु. १९ रावस्यां संवत्सरमासपक्षवारपूर्विकायां तिथावद्येह श्रीमदणहिल्लपाटके स्ना. २० त्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचिंत्य नलिनीदल२१ गतजललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं च फ[ल ]मंगीकृ-॥ २२ त्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये भोजुयाग्रामस्छाने संजातस [लखण] पुरं स्व२३ सीमापर्यतं सवृक्षमालाकुलकाष्टतृणोदकोपेतं सहिरण्यभागभो[ गं सदं डद. २४ शापराधसादायसमेतं नवनिधानसहितं पूर्वप्रदत्तदेवदायब्रह्मदायव ॥ १४. मे. वा. ५ ५. २०५. ५ मा५-११३" x १४३"; Gi५- नागरी. पतिथास नाश पामेची छे. ५.११ १२। परममाहेश्वर; रूप. ५, १५ यि। स्वभुज्यमान. ५.२१ का माकलय्य. ५.२३ वाया कुलं; का, ५.२४ पाया राधंस.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com