________________
गुजरातना ऐतिहासिक लेख ३ ॥ तिमहं श्रीवस्तुपालयोरनुजमहं श्रीतेजःपालेन स्वभगिन्या बाईसोहगाया श्रेयोथ
शाश्वतजिनश्रीऋषमदेवालंकृता देवकुलिका कारिता [1]
लेख नं.३१' १ ॥ ओं॥ स्वस्ति श्रीनृपविक्रमसवत् १२९३ वर्षे चैत्रवदि ८ शुक्र अद्येह श्री
अर्बुदाचलमहातीर्थे स्वयंकारितश्रीलणसीहवसहिकायां श्रीनेमिनाथदेवचैत्ये जगत्यां २ ॥'श्रीप्राग्वाटजातीयठ श्रीचंडपठ श्रीचंडप्रसादमहं श्रीसोभान्वये ठ° श्रीआस
राजठ श्रीकुमारदव्योः सुतमहं श्रीमालदेवमहं श्रीवस्तुपालयोरनुजमहं ३ श्रीतेजःपालेन स्वभगिन्या वाईवयजुकायाः श्रेयो) श्रीवर्द्धमानाभिधशाश्वतजि
नप्रतिमालंकृता देवकुलिकेय कारिता ॥ शुभम् भवतु । मंगलं महाश्रीः ॥ ॥
-
-
--
૧ ઓશરીમાં એકત્રીસમાં નાના મંદિરના બારસાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૧૨ २ यि ३. वाय। संवत् ४वांया अर्बुदा गवांया चैत्यजगत्यां वांया श्रीप्राग्वटज्ञातीय १ वाया ઘારે ૮ આ વિરામ ચિડ પછી એક ચિહ્ન છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com