________________
भीमदेव २ जानुं दानपत्र १२ भृतचा ... .... क .... .... ति तथा दानेद्र ४ तथा कणचोपट
भृतवाहनमध्ये .... .... .... १३ क ४ त ... .... य ॥ आजम्बा मेथि आमला बेहेडावा .... ... .... १४ सिका ... ... दानं न ग्रामं ॥ तथा कणभृत ... ... ६ वरवली ... १५ भीसेटप्रति द्र १२ तथा कणभृतपत्र ... ... ... ... तथा ...
तभतपत्राणि ... ... १६ द्र १ तथा सेडसरसश्रीपथकयोः समस्त ... ....... वणभृतवेठीयावा ...
प्रतिक ... रा दा१७ ने द्र १ तथा भृतचात्रयावा ... तं प्रति तथा दाने ... तथा मांजिट ।
त्रपुक हिंग भारं प्रति वृद्धदाने द्र १ १८ पट्टसूत्र । हिंगुल्ल । प्रवालक । श्रीखंड । कर्पूर । कस्तूरी । हंगु । कुंकुम ।
अगुरु । त ... ...त १९ मालपत्र । जाइफल । जाइवत्री । लमसी । कापड । नालिकेर । हरडा
बेहेडा--- - कन्म ॥ . २०. खांड्ड । गुल । साकर । मरिच । दांत । मरुमांसि । महुवस । सवाही कासी
..... ... । तान्या । का२१ श्यालोह । वथलोह । साक्रुरुड । मीण । ज । चीत्राहल । खर्जुर । खारिक ।
वस्त .... .... [प्रभृतिस२२ मसुक्तयाणकागांध्रुवमुखेन मूलेकास्येदपाटीप्रमाणेन पूर्णदानात् दानस्य धर्म
प्रति मु२३ क्ति द्र १ अनया रीत्या दानं ग्राह्यं ॥ संजातधुरादाभपट्टकस्य पथकोचारपरी
स्थापने पदकं प्र२४ ति द्र १६४ मार्गे । हिठियकपातीसारक ... भिरधिकं किमपि न प्राथं ।
राजः वीसलसत्क२५ कणाय ... प्रभृतचाउयावाहन १ वेडीयावाहन १ उपरितनरीत्या क्षेपायो क्षेपायां २६ प्रसादेन भोक्तव्यं । इमा छेदपाटी व्यतिक्रम्य यः कोऽपि वर्णसंकरं कुरुते
तस्मात् छित्तिया ॥ यस्याः । स्वे ... प्रमाणेन पालनीयः भोक्तव्यं च ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com