SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ १०५ श्रीधरनी देवपाटणप्रशस्ति ८ .... .... ... तः श्रीमूलराजस्त्रिभिस्तैरयासनिभैय॑घापयदयं चौलुक्य चूडामणिः १० [॥] यद्यात्रासु तुरंगमोडुरखुरश्चन्नक्षमामंडलक्षोदच्छन्नदिगंत. . मंवरमभूदेकातपत्राकृति । आशाकुंजरकर्णकोटरतटीरप्यु९. .... ... .... चगंडोपला.... ... .... भिदानः पटहध्वनिः क्षितिधरश्रेणीषु वभ्राम च ॥ ११ [॥] तस्मिन्भूभुजि नाकनायकसभामध्यासिते भूपतिः प्रत्यर्थिक्षितिपालशैलकुलिशश्चामुंडराजोऽभवत् ॥ प्रीत्याग्रामवरं ददौ निजपितुर्मित्रा ... य कन्हेश्वर यः श्रीमाधवनामधेयकृतिने तस्मै महामंत्रिणे ॥१२[1] यस्योत्तुंगतुरंगतांडवभवः पांशूत्करः सौनिकः स्वः सीमासु मरुद्गणाभयमहावप्रप्रकारोभवत् । शकेणासुर ... P ... .... कप्रशमनं दृष्ट्वातितुष्टा११ ... ... त्मना निःशंकं निदधे शचीकुचतटे चेतश्चिरेण ध्रुवं ॥ १३ [u]* तस्यात्मजस्तदनु दुर्लभराजनामा यस्यारिराजमकरध्वनशंकराख्या । पृथ्वीं वभार परिपंथि .... .... ... ... ... णितभद्रपीठः १४ [॥] तदनु तदनु१२ ... ... ... जोभूदल्लभो भूर्भुवः स्वस्त्रितयपठितकीर्तिर्मूर्तिमद्विक्रमश्रीः । यदरिनृपपुरेषु स्थूलक्ताफलांका मृगपतिपदपंक्तिर्लक्ष्यते चत्वरेषु ॥ १५ [॥] क्षोणीचक्रैकशक्रे ... ... ... खत्प्रतापप्रतिहतनि१३ खिलारातिराजन्यसैन्यः । तस्मिन् देवांगनानान्निविडतरपरीरंभभाजि क्षितीशे कर्णः कीर्णाभियातिर्भुवमभृत भुजे भोगिभृन्मसरेण ॥ १६ [ 1 ] तस्मिन्न ... ... __... ... .. रभूजयसिंहदेव ? । यस्य क्षपाक१४. ... ... ...रकप्रतिमल्लमूर्तिः कीर्तिर्जगत्सु नरिनर्ति नटांगनेव ॥१७[1]' पाणौकृत्य जयश्रियं क्षितिभुजामग्रे समग्रां महीमेकच्छत्रपरिच्छदां विदधता वीरेण वि .... रितः । येनारातिनृपा- ... वृदाभिर्मुशं संधुक्ष्य क्षुभि... १ , साईविडत-पायो नरपतिः-( प. प. सौ.) २ छ, शाति -पाय क्षुण(1...मे.) कोतर भूस छ-(4. 1. .) 3 ७६, शाईवित-कन्देश्वरे भूय -(.ग. था.) ४ , शाglisत-शकणासुरगोष्टिक- (4.स.सी.) गोष्ठिक पायथ्य ५ छ, संdिastपरिपाथशिरः किरीटरत्न धृतिच्छुरितशोणित (व.ग.सी.)६, भासिनी-वाया स्थूल मुक्ताफलांका-(प..मे..) ७. ०५२4.ग.सा. शके 9वाय छ [मृत ... ... चंद्रकांते ... णे 1] योन्मत्सरेण(4.स.मा.) भाल प्रसित था कोंनित्या सुधारे। रेछ ८६. वसंतldest- १..मा. तस्मिन्न पछी पाये छ [ सह्यभुवनासि जय ... ... ], पाया क्षपाकरकर-(4...) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy