________________
१०४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ .... .... .... : शिवाय ॥ मनोमन्यादिभूम्यंततत्वमालावलंबनं । उपा
स्महे परं तत्वं पंचकृत्यैककारणं ॥१ [1]' वियद्वायुर्वहिर्जलमवनिरिंदुर्दिनकरश्चिदाधारश्चेति त्रिभुवनमिदं यन्मयमभूत् । स वः श्रेयो देया२ .... .... ... रनाथः सुरनदी सरूपां विभ्राणः शिरसि गिरिजाक्षेप. विषयः ॥ २ [1] पुष्णातु स्फुरदभ्रविभ्रमभृतः कृष्णस्य वक्षःस्थलखत्कौस्तुभकांतिभिः कवचिता लक्ष्मीकटाक्षावलिः । या संभोगभरालसा तनुत
.... जन्यविन्यासभूर्दारिद्यद्रुमदावपावकशिखाकारानिशं वः श्रियं ॥ ३ [1] श्रीसोमनाथायतनस्य रेखा भूमेरिवोद्वागुलिरत्र भाति । अनन्यसाधारणशोभमेतत्पुरं पुरोरेरिति सूचयंती ॥ ४ [॥] महीवदनपंकजं भुवन
भूषाविधिनिधिः सकलसंपदा त्रिपुर. वैरिणः सम्मतं । तदेतदतिदुःसहक्षयविनाशसिद्धौ पुरा शशांकरचितं पुरं जयति वारिधः सन्निधौ ५ [1] अस्ति स्वस्तिमदंबुजासननिभैरध्यासितं यज्वभिडूं. मध्यामलिता
-लांवरतलं स्थानं त्रयीकेलिभः । अभ्यर्थ्य द्विजपुंगवानगरमित्यढ़ेंदुचूडामणिः । प्रादादष्टकुलान्वयापरचतुःषष्टय स्वतुष्टयै च यत् ॥ ६ [] शांडिल्याख्योदप्रवंशाग्रकेतुर्गोत्रं ख्यातं नाम वस्त्राकुलं यत् । ऊया.... ... .... ट्टा देवयुस्तत्र जझै देवज्ञत्वं यस्य सान्वर्थमासीत् ॥७[[] यदीयाशीर्वादैरमरपतिकार्पण्यजनकं भुनक्ति स्मायतं निहतरिपुराज्यं चिरतरं । निहत्य क्ष्मापालानणहिलपुरे मूलनृपतिः प्रभुत्वं तत्पुत्रेष्वकृतसुकृतार्थव्यवसितं ॥८[]] गंगाप्रवाह
.... ... प्रतिमा वभूवुस्तस्यात्मजा माधवललभाभाः । ते मूल. राजेन पुरस्कृताश्च भगीरयेनेव यशोऽवतंसाः ॥ ९ [॥] वापीकूपतडागकुट्टिममठपासादसत्रालयान् सौवर्णध्वजतोरणापणपुरग्रामप्रपामंडपान् । कीर्तिश्रीसुकृतप्रदान्नरप
१ ओं नमः शिवायः म पानी नपुरे. छं: अनुष्टु.२७, शिमरथी-मादी गा पूरे। देयात्परमसुर-(4. ग. स.) , Angelasत-पासी राम वांया-तनुतटे सौजन्य ४ छ,64ति-बांया वो गुंलि ५ छ। पृथ्वी-मासी गाभा पाया भुवनवास-(4..सी.) है छ, शाईसाडत- मासी ॥ पूरे। ध्यामलितामलां चूडामणि ; पछी विश्राम यि २६ । ७ ७६, शालिनी- मासी ॥ ॥ ऊयाभट्टो;-ऊया (व ) द्य सूतथा-( 4. ग. या.)
शिभरिया , पति- यशोषतंसाः ना सह २६.
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com