________________
भीमदेव २ जानो आधुनो तेल १३ गृहन् येनेहाकारि कोटः कालिविहगचलचित्तवित्रासपासः ।। ९ 'अभिनवनिजकी
मूर्तिरुच्चैरिवादः स१४ दनमतुलनाथस्योद्धृतं येन जीर्णं । इह कनखलनाथस्याग्रतो येन चक्रे नवनिवि
डविशाले सद्मनी १५ शूलपाणेः ॥ १०' यदीया भगिनी शांता ब्रह्मचर्यपरायणा शिवस्यायतनं रम्यं
चक्रे मोक्षेश्वरी भुवि ॥ ११ ॥ प्रथम१६ विहितकीर्तिप्रौढयज्ञक्रियासु प्रतिकृतिमिव नव्या मंडपे यूपरुपां । इह कनखलशंभोः
सद्मनि स्तंभ१७ मालाममलकषणपाषाणस्य स व्याततान ॥ १२ यावदर्बुदनागोयं हेल्या नंदि.
वर्द्धनं' वहति पृष्ठतो लो१८ के तावन्नंदतु कीर्तनं ॥ १३ यावत् क्षीरं वहति सुरभी शस्यजातं धरित्री या.
वत् क्षोणी कपटकमठो यावदा. १९ दित्यचंद्रौ । यावद्वाणी प्रथमसुकवेासभाषा च यावत् श्रीमल्लक्ष्मीधरविरचिता
तावदस्तु प्रशस्ति ॥ १४० २० संवत् १२६५ वर्षे वैशाख शु १५ भौमे चौलुक्योद्धरणपरमभट्टारकमहाराजा
धिराजश्रीमद्भीमदेवप्रवर्द्ध२१ मानविजयराज्ये श्रीकरणे महामुद्रामत्वमहं० ठाभूप्रभृति समस्तपंचकुले परिपंथय.
ति । चंद्रावतीनाथमांड२२ लिकासुरशंभुश्रीधारावर्षदेवे एकातपत्रवाहकत्वेन भुवं पालयति । षट्दर्शनअवलं.
बनस्तंभसकलकलाकोविद२३ कुमारगुरुश्रीप्रल्हादनदेवे यौवराज्ये सति इत्येवं काले केदारराशिना निष्पादित
मिदं कार्चनं । सूत्र पाल्हण ह २४ केन [ उत्कीर्णं ]
१५. १३ या गृह्णन् ; पाशः; मूर्ति. ५. १५ वांया ब्रह्म, २ छ ०५२. . भाबिना
अनुन ५ मालिनी १५. १७ नया दर्बुद. पं. १९ वांया प्रशास्तिः ७४४ ૮ છંદ મંદાક્રાન્તા ૯ ૫. ૨૨ વાંચે તનાવયંજન જ ન ઉપર બે બીટા છે જે બતાવે છે કે ન ને ભૂસી નાખે ५.२३ वाया प्रहादन.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com