SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ गुजराना ऐतिहासिक लेख अक्षरान्तर १ ओं स्वास्ति ॥ यः पुंसां द्वैतभावं विघटयितुमिव ज्ञानहीने क्षणाना - मर्ज स्वीयं विहायार्द्धमपि मुररिपोरेकभावात्मरूपः । ← २ रोदजन्मा प्रलयजलधरश्यामलः कंठनाले भाले यस्यार्द्धलेखा स्फुरति सूतः पातु वः स त्रिनेत्रः ॥ १' अवंती भूलोकं निज [ भु] ३ जभृतां सौर्यपैटलैः पुनंती विप्राणां श्रुतिविहितमार्गानुगमिनां । सदाचारैस्वारः स्मरसरसयूनां परिमलैरवंती हर्षंती जय ४ ति धनिनां क्षेत्रघरणी ॥ २* एतस्यां पुरि नूतनाभिघमठात् संपन्नविद्यातपा भीरात्मा चपलीयगोत्रविभवो निर्वाणमार्गानुगः । एका १ ग्रेण तु चेतसा प्रतिदिनं चंडीशपूजारतः संजातः स च चंडिकाश्रमगुरुस्तेजोमयस्तापसः ॥ ३ शिष्यो मुनेरस्य महातपस्वी ६ विवेकविद्या विनयाकरो यः । गुरूरुभक्तिव्यसनानिरिक्तो वभौ मुनिर्वाकर। सिनाम ॥ ४ जज्ञे ततो ज्येष्टज राशिरस्मा ७ देकांतरी शांतमनास्तपस्वी । त्रिलोचनाराघनतत्परात्मा वभूव यागेश्वरराचिन म ॥ ५ तस्मादाविरभूदहस्कर इव प्रव्य ८ कलोकद्वयः कोषध्वांतविनाशनै कनिपुणः श्रीमौनिराशिर्मुनिः । शान्तिक्षान्तिबयादिभिः परिकरैः शूलेश्वरीसन्निभा ९ शिष्या तस्य तपस्विनी विजयिनी योगेश्वरी प्राभवत् ॥ ६ - दुर्वासराशिरेतस्याः शिष्यो दुर्वाससा समः । मुनीनां स वभूवो १० ग्रस्तपसा महसापि च ॥ ७ ॥ व्रतनियमकलाभिर्यामिनीनाथमूर्तिर्निजचरितनितानैर्दिक्षु विख्यातकीर्त्तिः । अमलचप १० ११ लगोत्रप्रौद्यतानां मुनीनामजनि तिलकरूपस्तस्य केदारराशिः ॥ ८" जीर्णोद्धारं विशालं त्रिदिवपतिगुरोरत्र को - १२ टेश्वरस्य व्यूढं चोचानपट्टं सकलकनखले श्रद्धया० यश्चकार । अत्युचैर्मितिमार्गदिवि दिवसपतिस्यंदनं वा वि १७६ सग्धरा २ ५. वांया शौर्यपटलैः या मार्गानुगामिनां ४ ४६ मिरि ४६ शाहू सविठ्ठीडित ९ ७६ उपति पं. ६ वा भक्तिर्व्यस; बभौ राशिनामा. पं. ७ वांगे। बगव; राशिनामा.पं. वो बभूवो ७७६ उपल८ि७६ शाहू मिति ७६ अनुष्टुल कोध. पं. ૧૦ છંદ માલિની. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy