________________
गुजराना ऐतिहासिक लेख
अक्षरान्तर
१ ओं स्वास्ति ॥ यः पुंसां द्वैतभावं विघटयितुमिव ज्ञानहीने क्षणाना - मर्ज स्वीयं विहायार्द्धमपि मुररिपोरेकभावात्मरूपः ।
←
२ रोदजन्मा प्रलयजलधरश्यामलः कंठनाले भाले यस्यार्द्धलेखा स्फुरति सूतः पातु वः स त्रिनेत्रः ॥ १' अवंती भूलोकं निज [ भु]
३ जभृतां सौर्यपैटलैः पुनंती विप्राणां श्रुतिविहितमार्गानुगमिनां । सदाचारैस्वारः स्मरसरसयूनां परिमलैरवंती हर्षंती जय
४ ति धनिनां क्षेत्रघरणी ॥ २* एतस्यां पुरि नूतनाभिघमठात् संपन्नविद्यातपा भीरात्मा चपलीयगोत्रविभवो निर्वाणमार्गानुगः । एका
१ ग्रेण तु चेतसा प्रतिदिनं चंडीशपूजारतः संजातः स च चंडिकाश्रमगुरुस्तेजोमयस्तापसः ॥ ३ शिष्यो मुनेरस्य महातपस्वी
६ विवेकविद्या विनयाकरो यः । गुरूरुभक्तिव्यसनानिरिक्तो वभौ मुनिर्वाकर। सिनाम ॥ ४ जज्ञे ततो ज्येष्टज राशिरस्मा
७ देकांतरी शांतमनास्तपस्वी । त्रिलोचनाराघनतत्परात्मा वभूव यागेश्वरराचिन म ॥ ५ तस्मादाविरभूदहस्कर इव प्रव्य
८ कलोकद्वयः कोषध्वांतविनाशनै कनिपुणः श्रीमौनिराशिर्मुनिः । शान्तिक्षान्तिबयादिभिः परिकरैः शूलेश्वरीसन्निभा
९ शिष्या तस्य तपस्विनी विजयिनी योगेश्वरी प्राभवत् ॥ ६ - दुर्वासराशिरेतस्याः शिष्यो दुर्वाससा समः । मुनीनां स वभूवो
१० ग्रस्तपसा महसापि च ॥ ७ ॥ व्रतनियमकलाभिर्यामिनीनाथमूर्तिर्निजचरितनितानैर्दिक्षु विख्यातकीर्त्तिः । अमलचप
१०
११ लगोत्रप्रौद्यतानां मुनीनामजनि तिलकरूपस्तस्य केदारराशिः ॥ ८" जीर्णोद्धारं विशालं त्रिदिवपतिगुरोरत्र को -
१२ टेश्वरस्य व्यूढं चोचानपट्टं सकलकनखले श्रद्धया० यश्चकार । अत्युचैर्मितिमार्गदिवि दिवसपतिस्यंदनं वा वि
१७६ सग्धरा २ ५.
वांया शौर्यपटलैः या मार्गानुगामिनां ४ ४६ मिरि ४६ शाहू सविठ्ठीडित ९ ७६ उपति पं. ६ वा भक्तिर्व्यस; बभौ राशिनामा. पं. ७ वांगे। बगव; राशिनामा.पं. वो बभूवो ७७६ उपल८ि७६ शाहू मिति ७६ अनुष्टुल
कोध. पं.
૧૦ છંદ માલિની.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com