________________
कुमारपालना गयनो केराड्ड गामनो शिलालेख
अक्षरान्तर १ संवत् १२०९ माषवदि १४ शनौअद्येहश्री...... राजाधिराजप २ रमेश्वरउमापतिवरलब्धप्रौढप्रताप...... निर्जितसकलराज ३ भूपालश्रीमत्कुमारपालदेवविजयराज्ये...... पश्रीमहादेवे श्री ४ श्रीकरणादौ समस्तमुद्राव्यापारान् परिपं ..... प्रभुप्रसादावा ५ सश्रीकिराटकूपलाटहदशिवा... ... महाराजश्रीआलण ६ देवः शिवरात्रिचतुर्दश्यां शुषिर्द ...... पापे यशोऽति ७ वृद्धये प्राणिनामभयप्रदानम...... राजतरावृत्ति ८ कसमस्तप्रकृतीने संबोध्य अभय...... याशिरुभय ९ यो पक्षयोः अष्टमीएकादशीचतुर्दशी...... हश्रेयोऽनंत १० रं एतासु तिथिषु नगरत्रयेऽपि जी(व)......जाचव्यतिक्रम्यजी ११ वानां वर्ष कारयति करोति वासव्यापा...... आचंद्रार्क याव १२ त् केनापि न लोपनीयं अपरं पुरोहितार्थ ...... सर्वैरपरैश्च ए १३ षा अमारिरूढिः प्रमाणीकार्य ॥ य ...... कालेन क्षीयते १४ फलं ॥ एष (त) स्याभयदानस्य क्षयं...... त्वस्य प्रदत्ताभ १५ यदक्षिणा न तु विप्रसहस्रेभ्यो...... कोपि पापिष्ठतरो जी १६ ववधं कुरुते तदा सपंचद्रम्मैदंडनीयः.. ... नाहराज्ञि कस्यैको १७ द्रम्मोस्ति स्वहस्तोयं महाराजश्रीअल्हणदेवस्य...... महाराजपुत्रश्रीकल्हण १८ देवमतमेतत् ॥ + महाराजपुत्रांधिविग्रहिक ठ० खेलादित्येनलि१९ खितमिदं ॥ श्रीनद्रलपुरवासिप्राग्वाटवंशप्रभूतशुभंकराभिधानः
श्रावकः तत्पुत्रौ क्षि २० तितले धर्मतया विख्याता पूतिगशालिगौ ताभ्यामतिकृपापरावाराभ्यां प्राणिनाम
भयदानशा २१ सनं विज्ञप्य करापित( कारित )मिति ॥ छ । ऊस्कार्ण गजाइलेन
१ ती: २ वि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com