SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १५ का ० । तथा अनयैव स्थित्या चोरुयाबाडे वलहजे च ग्राह्यं ॥ तथा लाठिवद्रा. पथके वहंतशुल्कमंडपि १६ कामध्यात् दिनप्रति ठ० श्रीमूलुकेन रूपकैकः प्रदत्तः ॥ तथा चोरूयावाडे न्यसमस्तवृहत्पुरुषैरे. १७ कमतीभूय चतुराधाटनविशुद्धा यथा प्रसिद्वपरिभोगा सवृक्षमालाकुला वीसण वेलीग्राममार्गस१८ मासन्ना देगुयावावीनामवापी राजानुमत्या श्रीसहजिगेश्वराय प्रदत्ता ॥ तथा श्रीवामनस्थल्यांशुल्क१९ मंडपिडीपकायांदिनंप्रति का १ तथा चुतमध्ये दिनप्रतिका १ तथापत्रकुय्यां. भराप्रतिपत्रशत १ तथावी २० डहरा । केरी । वाटुया। प्रभृतिनां प्रत्येकं पत्र ५० तथातलाराभाव्यमध्यात् तांवुलिकहढें प्रति प्रतिदि २१ पत्र २ मडावापूग १ देवदार्य समस्तोयं समस्तै विभूमिपैः पालनीयो नुमान्यश्च दानाच्छ्योनु २२ पालनं ॥ शिवः पात्रं जनो दाता पालकः पुण्यभाक्परं । लोपकृच्च महापापी विचार्यैवं प्रपालयेत् यत २३ उक्तं च ॥ वहुभिर्वसुधा वुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमि स्तस्य तस्य तदाफलं ॥ श्री मद्विक्रमसं २४ वत् १२०२ तथा श्री सिंहसंवत् ३२ आश्विनवदि १३ सोमे ॥ प्रशस्तिरियं नि(मिता) ॥ कृतिरियपरमपाशुप२५ ताचार्यार्यमहापंडितश्रीप्रसर्वज्ञस्य ॥ १ मंडपिकाथां २ ३ यः ४ व ५भु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy