SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ मांगरोळमांनी सोढडी वावमांनो शिलालेख ३१ अक्षरान्तर १ ॥उँ । उँ नमः शिवाय ॥ मुकुटः स हरस्य पातु वः शशिपंकेरुहकंदकांक्षया ॥ गंगनादचिरेण य२ त्र सा सुरहंसीव पपात जान्हवी ॥ कृत्वा राज्यमुपारमन्नरपतिः श्रीसिद्धराजो यदा दैवादुत्तमः ३ कीर्तिमंडितमहीपृष्ठो गरिष्टो गुणैः ॥ आचक्राम ऋगित्य ( झटित्य ) चिंत्यम हिमा तद्राज्यसिंहासनं श्रीमा४ नेष कुमारपालनृपतिः पुण्यप्ररूढोदयः ॥ राज्येऽष्य महीभुजोभवदिहै श्री गृहिला५ ख्यान्वये श्रीसाहारइति प्रभूतगरिमाधारो धरामंडनं ॥ चौलुक्यांगनिगूहकः सहजिगः ख्या६ तस्तनूजस्ततस्तत्पुत्रा बलिनो बभूवुरवनौ सौराष्ट्ररक्षाक्षमाः ॥ एषामकतमो वीरः सोम. ७ राज इति क्षितौ ॥ विख्यातो विदधे देवं पितुर्नाम्ना महेश्वरं ॥ श्रीसोमनाथदे वस्य जगत्यां पू८ ज्यवृद्धये ॥ इंदुकुंदयशाश्चके कीर्तिमेरुसमाश्रितं ॥ पूजार्थमस्य देवस्य भ्राता ज्येष्ठोस्य मूलुकः॥ ९ सुराष्ट्रानायकः प्रादाच्छासनं कुलशासनं ॥ ठं० श्रीसहजिगपुत्रठ० श्रीमूलुकेन श्रीसहजिग१० श्वरदेवस्यानवरतपंचोपचारपूजाहेतोः श्रीमन्मंगलपुरशुल्कमंडपिकायां दिनप्रतिका? ११ तथा तळाराभाव्यमध्यात्दिनं प्रति का १ तथा बलीवर्दछाटमाणकामाव्ये( छा )टां प्रति १ क. १२ मभृतगडकंपति का ४ तथा रासभछाटां प्रति का. ॥ तथा समस्तलोकेन निः शेषवल्लीकारै१३ श्च पत्रभरांवीडहराकेरीवाटुयाप्रभृतीनां प्रत्येकंका० ॥ तथा पत्रभृतंउटभैरकं प्रतिका २॥ १४ तथापत्रभृतगंत्रीप्रति = १ क्षेत्रप्रतिउच्चताभाग्येका १ तथा आगरमध्ये खुंटिते खरालिहासाप्रति १ ग. २ ह ३र्ति ४ तां. ५ ठाकोर ६ कार्षापण ट्र ८ द्रम ९ तथा Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy