SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ નં૦ ૧૩૯ ભીમદેવનું દાનપત્ર* વિક્રમ સંવત ૧૦૮૬ કાર્તિક સુદ ૧૫ अक्षरान्तर पतरूं पहेलु १ ९ विक्रम सम्वत् १०८६ कार्तिक शुदि १५ अयेह श्रीमदणहिल. २ पाटके समस्तराजावलीविराजितमहाराजाधिराजश्रीभी३ मदेवः स्वभुज्यमानकच्छमंडलांतःपातिघडहडिकाद्वादश४ के मसूरग्रामे समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्निवा५ सिजनपदांश्च बोधयत्यस्तु वः संविदितं यथा अद्य कार्ति६ कीपर्वणि भगवंतं भवानीपतिमभ्यर्च्य कच्छमंडलमध्यव७ र्तिनवणीसकस्छानविर्गताय आचार्यमंगलशिवसुता८ य भट्टारक आजपालाय सहिरण्यभागः संदडदसापराध ९ सादायसमेत उपरिलिखितमसूरग्रामः शासनेनोद१० कपूर्वमस्माभिः प्रदत्तो यस्य पूर्वस्यां दिशि घडहडिकाग्रा. ११ मो दक्षिणस्यां ऐकयिकाग्रामः पश्चिमायां धरवद्रिकाग्राम १२ उत्तरस्यां प्रझरिकाग्राम इति चतुराघाटोप. पतरूं बीजें १ लक्षितं मसूरग्रामं मत्वा तन्निवासिभिर्यथादिय२ मानभागभोगादि सर्व सर्वदा आज्ञाश्रवण३ विधेयैर्भूत्वाऽस्मै आजपालाय समुपनेतव्यं सामा४ न्यं चैतत्पुण्यफलं वुध्वाऽश्मद्वंशजैरन्यैरपि भाविभो५ क्तृभिरश्मप्रदत्तधर्मदायोयमनुमंतव्यः पाल६ नीयश्च उक्तं च भगवता व्यासेन षष्ठिं वर्षसहश्राणि ७ स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमंता च तान्ये८ व नरकं वसेत् लिखितमिदं कायस्छकांचनसुते [ न ] ९ वटेश्वरेण दूतकोऽत्र महासांघिविग्रहिकश्रीचंड१० शर्मा इति मंगल महाश्रीः श्रीभीमदेवस्य ११ स्वरजी .... ... ... स्थापीत *७.थे.. .१८331. युदख२. पतन भाxo"छ. शिरि सवाथान वनागरी डे याये ड, न, द्ध, ध, स्य नां प्राचीन ३५ना मेणसे छ. स्थिति सुरक्षित छ. अक्षरात२ नारायण शाली भारी परेमतले तैयार यु.पं. ८ वायो दशापराधः, पं. १० मेरे। आघाटाः पं. ११ घरवद्रिका मां वद्रि संशयवाणुछ. ५.४ वांया बुद्धास्मद्वं पं. ५ वांया स्मत्प्रद पं. वांया षष्टिं वर्षसहस्राणि पं.८ पाया नरके ૫. ૧૧ આ પંક્તિમાં અક્ષરા અર્વાચીન અને પછીથી ઉમેરેલા છે. મારી ધારણા પ્રમાણે, આ વાય જેવાણીઆના કબજામાંથી આ પતરીઓ મળ્યાં હતાં તેનેય આ પતરાંઓ ગીરે મુકાયા સંબંધી સૂચન કરે છે. અને તેનો અર્થ “વરજી એટલે સૂરિજી–આચાર્ય અથવા બ્રાહ્મણે (મારા ઘરમાં) સ્થાપેલાં છે એમ થાય છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy