SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ मूलराज १ लानां बालेराना पतरां अक्षरान्तर पहेलं पत्तरूं १ ॐ' संवत् १०५१ माघ शुदि १५ आयेह श्रीमदणहिलपाट२ के राजावली पूर्ववत् परमभट्टारकमहाराजाधिराज३ परमेश्वरश्रीमूलराजदेवः स्वभुज्यमानसत्यपुरमंड४ लांतःपातिवरणकग्रामे समस्तराजपुरुषान् वा(ब्रा )ह्मणोत्तरां५ स्तन्निवासिजनपदांश्च वो(बो)घत्यस्तु वः संविदितं यथा अ६ द्य सोमग्रहणपर्वणि चराचरगुरुं भगवंतमवि( बि)कापति७ मभ्यर्च्य मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये उपरि८ लिखितवरणकग्रामोयं स्वसीमापर्यंतः सवृक्षमाला९ कुलः सकाष्ठतृणोदकोपेतः सदंडदशापराधः श्री. १० क(न् )यकुब्ज(ब्ज ) विनिर्गताशेषविद्यापारगतपोनिधि बीजुं पतलं ११ श्रीदुर्लभाचार्यसुताय श्रीदीर्घाचार्याय शास१२ नेनोदकपूर्वमस्माभिः प्रदत्तेति मत्वाअस्मद्वंशजैर१३ परैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोयमनुमं१४ तव्यः पालनीयश्च । अस्य च ग्रामस्य पूर्वस्यां दिशि धणा१५ रग्रामो दक्षिणस्यां गुंदाउकग्रामः पश्चिमायां वोढप्राम १६ उत्तरस्यां मेत्रवालग्राम इति चतुराघाटोपलक्षितो१७ यं धाधलीकूपत्रिभागोदकेन सह दत्तः ॥ उक्तं च भगव१८ वा व्यासेन ॥ षष्ठिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छे१९ ता चानुमंता च तान्येव नरक(के) वसेत् ॥ लिखितमिदं सा(शा )सनं २० कायस्थकांचनेन ॥ दूतोत्र महत्तमश्रीशिवराजः ॥-* २१ श्रीमूलराजस्य ॥ ૧ ચિહ્નરૂપે દર્શાવે છે. ૨ ‘ના’ ની માત્રા મદાર માં સળમાં ભૂંસાઈ ગયેલો લાગે છે. • પુષ્પની આકૃતિ ચીતરેલી છે. Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy