________________
गोविन्द ५ मानां सांगलीनां ताम्रपत्रो ४५ शतेष्वष्टसु पंचपंचाशदधिकेप्वंकतोपि संवत्सराणां ८५५ प्रवर्तमान विजय
संवत्सरांतर्ग४६ त श्रावणपुर्णमास्यां वारे गुरोः पूर्वाभद्रपदानक्षत्रे[ त्रे ]पथमकरोदकाति
सर्गेण ॥ ' पुंड वै. ४७ र्धननगरविनिर्गत कौशिकसगोत्र[ त्र ]वाजिकाण्वसत्र[ ब्रह्मचारिदामो.
दरभट्टसुताय ४८ केशवदीक्षिताय रामपुरीसप्तशतांतर्गतलोहग्रामः सवृक्षमालाकुलः स४९ धान्य हिरण्यादेयः सदण्डदोषदशापराध[:*]सभूतोपात्तप्रत्ययः अचाटभटप्रवेश[*]
पतरुं त्रीजें ५० श ( ? ) तोत्तरीयो व्र[ब्र ह्यदायन्यायेनाचंद्राक नमस्यो दत्तः [॥ * ] यस्य
चाघाटाः पूर्वतः घोडे५१ ग्रामः दक्षिणतः वंजुलीनामा ग्रामः पश्चिमतः विंचविहरझ[ ? भ ] नामा ग्रामः
उत्तरतः ५२ सोन्नहीनामा ग्रामः [ ॥ * ] एवं चतुराघाटविशुद्धं लोहग्राम केशव दीक्षि
तस्य कृषतः क. ५३ र्षयतो भुजतो भोजयतो वा न केनचियाघातः कार्यः [ ॥ * ] मत्दा[ न्द ]
निलान्दोलितजलतरंगत५४ रलमैश्वर्य [*] शरदभ्र[ ]विभ्र[ ]म जीवितं सामान्यं च भमिदानफल
मवगच्छद्भिः रागा५५ मिनृपतिभिरस्मद्वंश्यै[ रन्यै * ]ीयमस्मद्धर्मदायः समनुमंतव्यः प्रतिपालनी
यश्च ॥ उक्तं ५६ च रामभद्रेण ॥ सामान्योयं धर्मसेतुर्नृपाणां काले काले पालनी. ५७ यो भवद्भिः ॥ सर्वानेवं भाविनः पाथिवेंद्रान्भूयो भूयो याचते। ५८ रामभद्रः ॥ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुम[-] ५९ ता च तान्येव नरके वसेत ॥ स्वदतां परदत्तो वो यो हरेत्तु वसुंधरां । ६. स्व[ श्व ]विष्टायां कृमिर्भूत्वा पितृभिस्सह पच्चय[च्यते ॥ प्रसृत्या संप्रदानेन द. ६१ तस्याहरणेन च । जन्मप्रभृति यद्दत्तं तत्सर्व निष्फलं भवेत् ॥ क६२ ल्प कोटिसहस्राणि कल्पकोटिशतानि च । निवसे 5 (ब) बणो लो६३ के भूमिदानं ददाति यः ॥ शिवमस्तु सर्वजगतः ॥ ॐ नमः शिवाय । (॥)
૧ મા વિરામચિહ્નની જરૂર નથી. ૨ મોનીઅર વિલીયમ્સ બે રૂ૫ આપે છે: પુંડ અને પુંડ- પુંવર્ધન પડવર્ધન અને પૌણ્ડવર્ધન. ડ” નો નીચેનો ભાગ ડાબી બાજુએ જરા વધારે સ્પષ્ટતાથી વાળે છે, પરંતુ તે ૫. ૧૨ માં મંડલમાં છે તેવી રીતે “ ડ' અક્ષર કેતલે છે તેથી અહિ “ડ” પાઠ ધ કે ઇ ડ : ૩ પ્રથમ મા કેતરીને પછીથી ભૂસાડી કરવામાં આવ્યો છે. ૪ આ વિસર્ગની જરૂર નથી.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com