________________
૪૮
गुजरातना ऐतिहासिक लेख
अक्षरान्तरे
पतरू पहेलुं
१ ॐ [ ॥* ] जयंति व[ ब्र ]ह्मणः सर्ग निष्पत्तिमुदितात्मनः सरस्वतीकृ [ ? ] तानंदा मधुरास्सामगीतयः ॥ ताराचक्राव्ज [ ब्ज ]
२ षंडावृतगगनसरष्पद्मिनीराजहंसा- । तै [ त्*. ]लोक्यैकाधिपत्यस्थितमदनमहाराज शुभ्रा ( भ्रा ) तपत्त्रा (त्रा ) त् ।
३ लावण्यक्षीरसिन्धोर्द्युतिरजतगि रेद्दिग्वधू दंतपत्त्रा । द्वंशः सोमादयं मस्मि -
भुवनकमलावास
४ सौधादुपेतः ॥ तस्माच्छ्रियः कुलगृहं भवनं महिम्नः क्रीडास्पदं स्थिति महर्द्धिगंभीरतानां
५ आपन्न सत्वपरिपालन लब्ध ( ब्ध) कीर्त्तिर्व्वशो व ( ब ) भूव भुवि सिंधुनिभो यदूनां ॥ परिणत परमंडलः कला
1
६ वान्प्रवितत व[ ब ]हल यशशुपूरिवाशः । शशधर इव दन्तिदुर्गर जो बदु कुलविमलवियत्यथो दिया
७ य ॥ तस्याद्यं नृपतेः पितृव्य उदयी श्रीवीरसिंहासनं मेरोः शृंगमिवाधि रविवच्छ्री
८ कृष्णराजस्ततः । ध्वस्तोह [ द्रि ]क्तचालुक्यवंशतिमिरः पृथ्वीभृतां भस्तके न्यस्तातः सकलं
९ जगत्प्रविततैस्तेजोभिराक्रांतवान् ॥ तस्मद्गोविंदराजो भूदिन्दुबिम्वशिलातले - स्यारि
१० प्लोषधूम्रों कः प्रशस्तिरिव लक्ष[य]ते ॥ तस्याभवद्भुवनपालनवीरड[ बु] द्धिरुद्धूतशत्त्रु[ त्रु ]कुलसंततिरिद्धतेजाः ।
११ राजानुजो निरुपमापरनामधेयो यन्मुद्रयांवु [ बु ]धिरपि प्रथितः समुद्रः ॥ तदनु जगत्तुंगोजनि परि
१२ हृतनिजसकलमंडलाभोगाः गतयौवनवनिताजनकुचसदृशा यस्य वैस्तृिषाः ॥
तस्माच्चा
१३ मोघवर्षो भवदतुल व[ ब ]लो येन कोपादपूर्वैश्चालुक्याभ्यूषखाद्यैर्जनिसरतियमः प्रीणितो विंग
१४ वल्लयां । वैरिंचांडेादरांतर्व्वहिरुपरितले यन्न लव्धा [ व्धा ]वकाशं तोयम्यामाद्विशुद्धं यश इव निहितं तज्ज
૧ અસલ પતરાં ઉપરથી.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)