SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ૪૮ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पतरू पहेलुं १ ॐ [ ॥* ] जयंति व[ ब्र ]ह्मणः सर्ग निष्पत्तिमुदितात्मनः सरस्वतीकृ [ ? ] तानंदा मधुरास्सामगीतयः ॥ ताराचक्राव्ज [ ब्ज ] २ षंडावृतगगनसरष्पद्मिनीराजहंसा- । तै [ त्*. ]लोक्यैकाधिपत्यस्थितमदनमहाराज शुभ्रा ( भ्रा ) तपत्त्रा (त्रा ) त् । ३ लावण्यक्षीरसिन्धोर्द्युतिरजतगि रेद्दिग्वधू दंतपत्त्रा । द्वंशः सोमादयं मस्मि - भुवनकमलावास ४ सौधादुपेतः ॥ तस्माच्छ्रियः कुलगृहं भवनं महिम्नः क्रीडास्पदं स्थिति महर्द्धिगंभीरतानां ५ आपन्न सत्वपरिपालन लब्ध ( ब्ध) कीर्त्तिर्व्वशो व ( ब ) भूव भुवि सिंधुनिभो यदूनां ॥ परिणत परमंडलः कला 1 ६ वान्प्रवितत व[ ब ]हल यशशुपूरिवाशः । शशधर इव दन्तिदुर्गर जो बदु कुलविमलवियत्यथो दिया ७ य ॥ तस्याद्यं नृपतेः पितृव्य उदयी श्रीवीरसिंहासनं मेरोः शृंगमिवाधि रविवच्छ्री ८ कृष्णराजस्ततः । ध्वस्तोह [ द्रि ]क्तचालुक्यवंशतिमिरः पृथ्वीभृतां भस्तके न्यस्तातः सकलं ९ जगत्प्रविततैस्तेजोभिराक्रांतवान् ॥ तस्मद्गोविंदराजो भूदिन्दुबिम्वशिलातले - स्यारि १० प्लोषधूम्रों कः प्रशस्तिरिव लक्ष[य]ते ॥ तस्याभवद्भुवनपालनवीरड[ बु] द्धिरुद्धूतशत्त्रु[ त्रु ]कुलसंततिरिद्धतेजाः । ११ राजानुजो निरुपमापरनामधेयो यन्मुद्रयांवु [ बु ]धिरपि प्रथितः समुद्रः ॥ तदनु जगत्तुंगोजनि परि १२ हृतनिजसकलमंडलाभोगाः गतयौवनवनिताजनकुचसदृशा यस्य वैस्तृिषाः ॥ तस्माच्चा १३ मोघवर्षो भवदतुल व[ ब ]लो येन कोपादपूर्वैश्चालुक्याभ्यूषखाद्यैर्जनिसरतियमः प्रीणितो विंग १४ वल्लयां । वैरिंचांडेादरांतर्व्वहिरुपरितले यन्न लव्धा [ व्धा ]वकाशं तोयम्यामाद्विशुद्धं यश इव निहितं तज्ज ૧ અસલ પતરાં ઉપરથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy