________________
१४०
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ ओं स्वस्ति से वो व्याद्वेषसा धाम यन्नाभिकमलकृतम् । हरश्च यस्य कान्तेन्दुक
लया कमलङ्कृतम् ॥ (१) जयन्ति ब्रह्मणः सर्गनि२ पत्तिमुदितात्मनः । सरस्वतीकृतानन्दा मधुराः सामगीतयः ॥ ( २ ) सान्द्रः
श्रीस्तनभारभूरिमकरीकाश्मीरसम्मिश्रितैः ३ प्रोन्मज्जद्गजराजगैरिकरजः पुञ्जद्रवैः यिञ्जरोंः । क्षीराब्धेः क्षुभितस्य मन्दरगि
रिब्यावर्तनादुद्गताः कल्लोला जन४ यन्ति यस्य पुलकम्पायात्स वः केशवः ॥ (३ ) शम्भोर्यानि शिरः स्थितस्य ___ फणिनाम्पत्युः फणानां दश द्योतन्ते परिताः ५ शतानि समणिज्योतींषि जूटाटवीम् । एनस्तान्युपरिसवत्सुरसरित्सितेन्दुकन्दोल्लस
ज्ज्योत्स्नाकल्पलतालवालव६ लयश्रीभाञ्जिभञ्जन्तु वः ॥ [ ] ताराचक्राञ्जषण्डावृतगगनसरः पद्मिनीराजहंसा
त्रैलाक्यकाधिपत्यस्थितमदनमहारों७ जशुभ्रातपत्रात् । लावण्यक्षीरसिन्धोर्युतिरजतगिरेदिग्वधूदन्तपत्राद्वंशः सोमादयं
यस्त्रिभुवनकमलावाससौपादुप्रेतः ॥ [५] ८ तस्माच्छ्यिः कुलगृहं भवनं महिम्नः क्रीडास्पदंस्थितिमहर्दिगभीरतानाम् । आप
नसत्वपरिपालनलम्धकीर्तिवंशे वर्भूवै भु. ९ वि सिन्धुनिभो यदूनाम् ॥ [६] परिणतपरमण्डलः कलावान्पविततवहलयशोंशु
पूरिताशः । शशधर इव दन्तिदुर्गराजो यदु१० कुलविमलवियत्यथोदियाय ॥ [७] तस्यायं नृपतेः पितृव्य उदयी श्रीवीरसिंहा
सनं मेरोः शृङ्गमिवाषिरुह्य ११ रविवच्छीकृष्णराजस्ततः । ध्वस्तोद्रिक्तचलुक्यवंशतिमिरः पृथ्वीभृतां मस्तके
न्यस्तामिः सकलं जगत्पविततैस्ते. १२ जोमिराक्रान्तवान् ॥ [९] तस्माद्गाविद्गराजाभूदिन्दुविग्वशिलावले । यस्या
रिप्लोषधूम्रोकः प्रशस्तिरिव लक्ष्यते ॥ [६] १३ तस्याभवद्भुवनपालनवीरवुद्धिरुहूत [ श] त्रुकुलसन्ततिरिद्धतेजाः ।
राजानुजो निरुपमापरनामधेयो यम्मुद्रयाम्वुधिरपि प्रथितः ૧ ચિહ્ન રૂપે દર્શાવેલો છે. ૨ છંદ મલેક (અનુષ્ટ્રપ)અને પછીના ઑકને પણ તે જ આ લેક લગભગ બધાં રાષ્ટ્રકૂટનાં દાનપત્રોમાં આવે છે પરંતુ સાંગલી પતરાંમાં માલુમ પડતા નથી. ૩ વચિા નાનક ૪ છ તથા પછીના શ્લોકનો શાલવિકીકત- આ બને કોકો સાંગલીન પતરાંઓમાં નથી. ५पाया पिञ्जरा पाया क्षीराब्धेः ७७'हलवाया चक्राब्ज ८ वाया त्रैलोक्य वाया दुपेतः १०७ વસંતતિલ, ૧૧ વાંચે રાધ ૧૨ વાં વસવ ૧૩ ઇદને માટે આ પ્રસ્તાવના ૧૦ વાંચે ત૭ ૧૫ છેદ શાર્દૂલવિક્રીડિત. ૧૬ વચો ન્યતાપ્રિ ૧૭ છંદ અનુ૫ ૧૮ વાંચે વિવિછાત ૧૯ છંદ વસંતતિલકા २. पांया बुद्धि २१ पन्या याम्बुधि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com