________________
१२८
गुजरातना ऐतिहासिक लेख २८ थहैहयान्वभवो भू [प]: '[स]हस्त्रार्जुनो गर्जदु[ ज ]यरावणोजितल
सद्दोईण्डकण्डू. २९ हरः। विश्रान्तैः श्रवणेषु नाकसदसा यत्कीर्तिनामाक्षरैः सिद्धैः सान्द्रसुधारसेन लि३० खिताप्ताः ककुन्भित्तयः ॥ [ १७* ]वंशे तस्य सपत्नवंशपरशोः कोकल्लभूपा
मजो राजा श्रीर३१ णविग्रहः समभवच्चेदीश्वरः कीर्तिमान् । यस्यारातिपुरंधिमण्डनमुषः सर्वोपि पृथ्वीप३२ तिः सूर्यस्येन्दुरिव प्रयाति विकलः पक्षक्षये मण्डलम् ॥ [१८] सकलगुणग.
णान्धर्विष्फुरद्धा. ३३ मधाम्नः कलितकमलपाणिस्तस्य लक्ष्मीः सुताभूत् । यदुकुलकुमुवेन्दुः सुन्दरीचितहारी
बीजं पतरूंः बीजी बाजु ३४ हरिरिव परिणिन्ये तां जगत्तुंगदेवः ॥ [ १९* ] चतुरुदषितटा[न्त ]ख्यात
शौर्योथ ताभ्यामभवदरि३५ घरट्टो रट्टकन्दर्पदेवः। मनसि कृतनिवासः कान्तसीमन्तिनीनां सकलजनशरण्यः पु. ३६ ण्यलावण्यराशिः ॥ [२०+ ] मदनममृतविन्दुस्यन्दमिन्दोश्च विम्ब नवनलि.
नमृणालं चन्दनं चन्द्रिका ३७ च । अपरमपि यदीयैर्जन्मनिर्माणशेषैरणुभिरिव चकार स्पष्ट [ म ]निन्दि वेधाः
॥[ २१* देवों ३८ यश्चतुरम्वुराशिरशनारोचिष्णुविश्वम्भरामानामन्निजविक्रमेण संमभूत् श्रीकीर्तिनारा३९ यणः [1* ]श्रुत्वा जन्म यदीयमाकुलधियां जग्मुः स [ में ] विद्विषां दैन्यं वक्र
रुचो मनांसि च भ४० यं सेवांजलिं मौलयः ॥ [ २२+ ]तगोवर्द्धनोद्धारं [हे ]लोन्मूलितमेरुणा ।
उपेन्द्र४१ मिन्द्रराजेन जित्वा येन न विस्मितम् ॥ [ २३ ] सकलजननमस्यः सोथ
कृ[व] नमस्या४२ भुवनपतिरनेकान्देवभोगग्रहारान् । उपरि पर[ शु] रामस्यैककुगाग्रमदान
१ प्रथम स परामर तरेसी नथा, मने तथा anal त नवा छे. २ पाया ककु भित्तयः 3 . त्म' श६ श तता नथी. ४ मा तथा भाग में पछताना ६ भासिनी ५ वाया गणाब्धेविस्फुर. पायो विन्दु ७ पाया विम्बं. Andasतवाया रम्बु. १०वाया समभृच्छ्री ૧૧ છંદ અનુષ્ટ્રમ્ ૧૨ છંદ માલિની
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com