________________
इंद्रराज ३ जानां बे दानपत्रो
१४ भवत्परमधाम्नि पदे पितृव्यः श्रीकृष्णराजनृपतिः प्रथितप्रतापः ॥ [ ८ ]दिक्सुन्दरीवदनचान्दनपत्र
१५ भंगलीलाय[ म ]ानघन विस्तृतकान्तकीर्तेः ॥ श्रीराष्ट्रकूटकुलशैलमलंकरिष्णोस्तस्मादभू
१६ न्निरुपमो निरवद्यशौय्र्यः ॥ [ ९ ]कीर्तेः ' कुन्दरुचः समस्तभुवनप्रस्थानकुंभ: सितो लक्ष्म्याः
बीजुं तरूं - प्रथम बाजु
१७ लक्ष्म्याः पाणितले विलासकमलं पूर्णेन्दुविम्वद्युति । एकं कंपितको सलेश्वरकरादाच्छिन्नमन्यत्पु
१८ नर्येनोदीच्यनराधिपाद्यश इव श्वेतातपत्रं रणे । [ १०x ] तस्माल्लेभे जगत्तुंगोजन्म सम्मानि
१९ त [ द्विज ]: । सोपि श्रीवल्लभं सूनुं राजराजमजीजनत् ॥ [ ११ ÷ ] निममां [य]चलुक्यांच्यौ रहराज्यश्रि
२० यं पुनः [ 1 ]पृथ्वीमिवोद्धरधीरो वीरनारायणो भवत् ॥ [ १२x ]समूलोन्मूतितस्तम्वान्दण्डेनानी
२१ तकटकः । यो हंद्वेषिणश्चण्डचलुक्यांश्चणकानिव ॥ [ १३+ ] [ "उच्चैश्चलु ]क्यकुलकन्दलकालके -
२२ तोस्तस्मादकृष्णचरितोजनि कृष्णराजः । पीतापि कर्णपुटकैर [ स ] कुज्जने [ न ] कीर्त्तिः परिभ्र
२३ मति यस्य शशाङ्ककान्तिः ॥ [ १४ ÷ ] उद्यद्दीधितिरत्नजालजटिलं व्याकृष्टमीदृग्धनुः ( । ) क्रुद्धेनोप
२४ रि वैरिवीरशिरसामेवं विमुक्ताः शराः । धारासारिणि से [ न्द्र ]चापवळये यस्ये२५ त्थ[ म ] द्वाँगमे ग [ र्ज ] द्रूर्ज [र] सङ्गरव्यतिकरं जीर्णो जनः श[स] त ॥ [ १५+ ] अजनि जनि
२६ तभङ्गो वैरिवृ [ न्द ] स्य तस्मादधरितमदनश्रीः श्रीजगत्तुंग [ दे ] व[ : । ध्व ] जसरसि
२७ जशंखप्रोल्लसच्चक्रपाणिविभव विजितविष्णुर्व्वल्लभो वीर [ल ] क्ष्म्याः ॥ [ १६ ÷ ] [ अ ]सीत्कोप्य
૧ છંદઃ શાર્દૂલવિક્રીડિત ૨ વિસર્ગનાં બે મીંડાંમાંથી એક મીંડુ ૪ વાંચા વિશ્વ ૫ શ્વેતાતાવત્રું માંથી કાતરનારે સુધારેલું છે. ૬ છંદ અનુષ્ટુપ્ ७ वा क्याब्धौ. ८ न्वीरो पशु राज्य वांयन छे. द्वेषि. ११७६: वसंततिला १२ ७६ शाहू सविभीति १३ ૧૫ છંદ માલિની ૧૬ છંદ આ ક્ષેાક તથા પછીનાતા શાર્દૂલવિક્રીડિત.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१२७
ભૂલાઈ ગયું છે. पुनक्ति छे. આ ક્ષેાક તથા પછીનાં એ શ્લાના ८ व स्तम्ब्र. १० वदन्ह। मब्दागमे. १४ व शंसति
www.umaragyanbhandar.com)