SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अमोघवर्ष १ लानां संजाननां ताम्रपत्रो अक्षरान्तरे पतरूं पहेलु १ ओं [॥ ] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेन्दुक__लया कमलंकृतं ॥ [१] अनन्तभोगस्थितिरत्र पातु वः प्रतापशीलप्रभवोदयाचल[1] २ सुँराट्रकूटोच्छितवंशपूर्वजः स वीरनारायण एव यो विर्भुः ।। २ ] तदीयवी___ व्यतयादवान्वये क्रमेण वा विव रत्नसंचयः [1] वभूर्व गोविन्दमहीपति वैः ३ प्रसाधनो पृच्छकराजनः ॥ [३] वभोर यः कौस्तुभरत्नविस्फुरद्गभस्तिविस्तीर्ण मुरस्थलं ततः [। ] प्रभातभानुप्रभवप्रभाततं हिरण्मयं मेरुरिवाभितस्तटं । [४] मनांसि ४ यत्रासमैयानि सन्ततं वचांसि यत्कीर्तिविकीर्चनान्यपि । शिरांसि यत्पादनतानि वै रिणां यासि यतेजसि नेशुरन्यतः ॥[५] धनुस्समुत्सारितभूभृता मही प्रसारिता ५ येन पृथुप्रभाविना । महौजसा वैरितमो निराकृतं प्रतापशीलेन सकर्कराट् प्रभुः ।। [ ६ ] इन्द्रराजस्ततोगृह्णात् यश्चालुक्यनृपात्मजां [1] राक्षसेन विवाहेन रणे खे६ टकमण्डपे ॥ [ ७ ] ततोभवदन्तिघटाभिमईनो हिमाचलादास्थितसेतुसीमतः[1] खलीकृतोद्वृतमहीपमण्डलः कुलाग्रणीर्यो भुवि दन्तिदुर्गराः ॥ [५] हिरण्य७ गर्भ राजन्यैरुज्जयन्या यदासितं[1] प्रतिहारीकृतं येन गुर्जरेशादिराजकम् ॥[६] __ स्वयंवरीभूतरणांगणे ततस्स नियंपेक्षं शुभतुंगवल्लभः [1] चकर्षचालुक्यकुलश्री ८ यं वद्विलोलपालिध्वजमालभारिणों ॥ [ १० ] अयोध्यसिंघासनाचामरो र्जितस्सितातपत्रोप्रतिपक्षराज्यभाक् [1] अकालवर्षों हतभूपराजको वर्भूव राजे९ रिषिरशेषपुण्यकृत् ॥ [ ११ ] ततः प्रभूतवर्षोभूद्धारावर्षस्ततश्शरैर्द्धारावर्षायित येनसंग्रामभुवि भूर्भुजा ॥ [१२] युद्धेषु यस्य करवालनिकृत्तशत्रुमूरि वोष्णरुचिरासवपान१० मतः । आकण्ठपूर्णजठरः परितृप्तमृत्युरुद्गारयन्निव स काहलधीरनादः । [१३] गङ्गायमुनयोर्मध्ये राज्ञो गौडस्य नश्यतः [1] लक्ष्मीलीलारविन्दानि श्वेतच्छ त्राणि यो हरेत् ॥ [१४] ११ व्याप्ता विश्वम्भरान्तं शशिकरधवला यस्य कीर्ति“समन्तात् प्रेखच्छंकालिमुक्का फलशतशफरानेकफेनोम्मिरुपैः।पारावारान्यतीरोचरणमविरलं कुवतीव प्रयाता स्व- ૧ મૂળ પતરા ઉપરથી. ૨ ચિહ્નરૂપે છે. ૩ છંદ અનુષ્ય ૪ વાંચે સુરાષ્ટ્ર ૫ ઇંદ આ શાક અને ५७ना यारन वसंतति वांया बभूव ७ पांया महीपतिर्भुवः ८ वाय। प्रसाधन वांया राजनन्दन ૧૦ વાંચે ગમાર ૧૧ વાંચે ત્રણ ૧૨ વાંચે ગૃાવશ્વા ૧૩ છંદ અનુણ્યમ્ ૧૪ છંદ વંશપથવિલ ૧૫ વાંચે यिन्यां. १९ अनु१५ १७ वांया धियं १८ बला; भारिणी १५ मा भने छीना माना छ वंश्यविस २. वांया सिंहासन २१ पाया बभूव २२ पाया राजर्षि २३ या शरैः। धारा २४ ७६ मनुष्४५ २५ वांया पानमत्त २६७ पसंतति २७ पाया हरत् २८ वांया कीर्ति २८ वांया च्छंखालि भने रूपैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy