________________
५५
कावीनुं गोविंदराजनुं दानपत्र
अक्षरान्तर
पतरूं पहेलु स वोव्याद्वेषसो धाम जन्नाभिकमलं कृतं । हरश्च यस्य कान्तेन्दुकलया कमलंकृतं ॥ [१॥] आसीद्विष[ ति ]मिरमुद्यतमण्डलायो ध्वस्तार्थ[ य ]नभिमुखो रणशर्वरीषु । भूपः शुचिर्चिधुरिवाप्तदिगन्त[की]र्ति गोविन्दराज इति राज इति राजसु राजसिङ्घः॥ [२॥] दृष्ट्वा चमूमभिमुखीं सुभटाट्टहासा मुन्नादितं सपदि येन रणेषु नित्यं । दष्टाधरेण दधता भ्रुकुटिं ललाटे खड्गं कुलं च हृदयं च निजं ससत्वं ॥ [३॥] खड्गं करायान्मुखतश्च शोभा मानो मनस्तस्सममेव यस्य ॥ महाहवे नाम निशम्य सद्य स्वयं रिपूणां विगलत्यकाण्डे ॥ [ ५ ।। ] तस्यात्मजो जगति विश्रुतशुभ्रकीर्ति रा तिहारिहरिविक्रमधामधारी । भूपस्त्रिविष्टपनृपानुकृतिः कृताज्ञः श्रीकर्कराज इति गोत्रमणिर्बभूव ॥ [ ५ ॥] [ तस्य प्र]भिन्नकरटच्युतदानदन्ति दत्तप्रहाररुचिरोल्लिखितान्सपीठः ।। क्ष्मापः क्षितौ क्षपित[ शत्रुर ]भूत्तनूजस्सद्राष्ट्रकूटकनकादिरिवेन्द्रराजः ॥ [६॥] तस्योपार्जितमहसस्तनयश्चतु[ रुषदि ]वलयमालिन्या भोक्ता भुवः शतक्रतुसहशः श्रीद[ न्तिदुर्गरा जोभूत् ॥ [७ ॥] कांचीशकेरलनराधिपचोलपाण्ड्य श्रीहर्षवज्रटविभेद [विधानदक्षं ] । [कर्णाटकं बलमचिन्त्यम[जे]यमल्पै त्यैः कियद्भिरपि यः सहसा[जिगाय] || [८ ॥] [ सभूविभेदमग्र ]हीतनिशातशस्त्रमश्रान्तमप्रतिहताज्ञमपेतयत्नं ।। यो व[ ल्लभं सपदि दण्डलकेन जित्वा ] [ राजा ]धिराजपरमेश्वरतामवाप ॥ [९॥] आसेतोचिपूलोपलावलि ... .... .... लयं कलङ्कितामलशिलाजालात् तुषाराचला । स्वपूर्वापरवारि... .... ... >नेयं जगति स्वविक्रमबलानीकातपत्रीकृता ॥ [ १० ॥ ] तस्मिन्दिवं [ गते ]... .... श्रीकर्कराजसूनुर्महीपतिः कृष्णराजोभूत् ॥[११ ॥] यस्य स्वभूज... .... क्चक्रं । कृष्णस्येवाकृष्णं चारितं श्रीकृष्णराजस्य ॥ [ १२ ॥]
सापांया यन्नाभि १ २.२ मिरमु थी १३ या. पं. तिग्गोंविं था३ याय छे. इतिराज नसावाय। राजसिंहः 3-५.याथा नादिन था २३ थाय छे मत निजं था अंत था . ससत्वं न पडेना स अयासछे. या ४- ५ सद्य था अंत थाय . ५-पंडित
धाम था पूरी याय छे. सा - तस्यप्र भने शत्रुर । भेरे। सामना ५त असार यो छ; तर भिन्न था ३ थाय छे. या ७-40d १० वलय था ३ या छ. ४.मे.वा. ५ पा. १०५ मेगावा गाण १५ मा समांथा श३ थाय छे. क्षा -पं. १० नराधिप था पूरी થાય છે. અને ૫. ૧૧ મા થી પૂરી થાય છે, જે પદ ઘણું જ અસ્પષ્ટ છે. આ શ્લોકમાં ફેરફારો સામનगद पत प्रभारी रेखा छ. A -4. १२ श्रान्त थी पूरी थाय छ भने ५. १३श्वरता था अंत થાય છે. ફેરફાર સામનગઢ પતરી પ્રમાણે કરેલાં છે. શ્લોક ૧૮-૫. ૧૪ રિટા થી અંત થાય છે. અને ૫. ૧૫ áરિ થી પૂર્ણ થાય છે. બીજો પદની શરૂઆતમાં કંઈ પણ ખાત્રી હોવી જોઈએ. પ્લાક ૧૧५. ११ सूनु था पूरी याय छे. ता १२-. १७ स्येवाकृ थी पूरी याय छ. .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com