SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गुजरातमा ऐतिहासिक लेख १३ श्रान्तमप्रतिहताज्ञमपेतयलं । यो वल्लमं सपदि दण्डबलेन जित्वा [ रा जाषिरा. जपरमेश्व]१४ रतामाप ॥ [१] आसतोविपुलोपलावलिलसल्लोलोम्मि मालाजलादापाले यकलंकिता१५ मलशिलाजालात्तुषाराचलादों पूर्वापरवारिराशिपुलीनप्रान्त[ प्र ]सिद्धों वघे येनेयं १६ जगतीस्वविक्रमबलेनैकातपत्रीकेता ॥ [१०] तस्मिन्दिवं प्रयाते वल्लभराने क्षतप्रजाबाधः [1] पहेलुं पतरूं-बीजी बाजु १७ श्रीकर्क [राजसूनुर्महीपतिः श्रीकृष्णरा[ जो भूत ॥ [1] यस्य स्वभुज पराक्रमनिःशेषोत्सादितारिदिक्चक्रं [1] १८ [कृष्णस्येवाकृष्ण [1] चरितं श्रीकृष्णराजस्य ॥ [१२] शुभतुगतुङ्गतुरग प्रवृद्धरेणू रुद्धरविकिरणं । प्री१९ मेपि नभो निखिलं प्रावृट्कालायते स्पष्टं ॥[१३] दीनानाथप्रणयिषु यथेष्टचेष्टं(1) समीहितमज२० सं [1] तत्क्षणमकालवर्षो वर्षति सार्तिनिवर्षणं ॥ [ १४ ] राहेप्पमात्मभु जजातबलावलेपमा [जौ] २१ विजित्य निशितासिलतापहारै पालिध्वजावलि (1) शुभामचिरेण यो हि राजाधिराजपरमेश्वर२२ ठान तान ॥[१५] क्रोपोंदुत्खातखङ्गप्रसृतरुचिचयै समानं समन्तादा जावुद्धृत्तवैरिप्रक२३ टगजघटाटोपसंक्षोभदक्षं । शौर्य (।) त्यक्ता रिवग्र्गो भयचकितवपु ४ का पि दृष्ट्वैव स२४ यो दोध्मातारिचक्रक्षयकरमगमद्यस्य दोर्दण्डरूपं ॥ [ १६ ] पाता यश्च तुरम्बुराशिर२५ शनालङ्कारभाजो भुव[ स्त्र ]य्याश्चापिकृतद्विजामरगुरुपाज्याज्यपूजादरो दौता २६ मानभूदग्रणी[]गवता()यो सौ श्रियो वल्लभो भोकुं स्वर्गफलानि भूरि तपसा स्थानं ૧ આ શ્લેક ફક્ત બગુમરા દાનપત્રમાં નથી. ૨ છંદ શાર્દૂલવિક્રીડિત ૩ વાંચો fમ ૪ વાંચે चलात् भर आपूर्वा ५ वांया प्रसिद्धा या यात सामान भी मासुभ नथी पता. ૭ ઇ આય અને પછીના ત્રણ લોકોમાં ૮ આ બ્લોક બગુમરા દાનપત્રમાં નથી. ૯ છંદ વસંતતિલકા १. वांया प्रहारैः भने पालि ११ वाया न्त १२ पायः सय १३ पांया क्त्वा १४ मा ARY शुभश नपत्रमi reतानथा. १५ nिas ११ वांय पूजादर १७ पाया भोक्तुं - ---- - --- - - - - - -- -- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy