________________
राष्ट्रकूट राजा कर्क २ जानां ताम्रपत्रो
अक्षरान्तर
पहेलुं पतरूं - प्रथम बाजु
१ ओं [ ॥ ] सेवाव्याद्वेवसाधाम यन्नाभिकमलं कृतं [ । ] हरश्व यस्य कान्तेन्दुमल ( । ) या कमलङ्कृतं ।। [ 1 ] आसीष्विषचि
२ मिरमुद्यतमण्डलाग्रोध्वस्तिन्नयन्नभिमुखो रणशर्व्वरीषु [ । ] भूपः शुचिविधुरिवास्तदिगन्तकीर्त्ति -
३ ग्र्गोविन्दराज इतिराजसु [ रा ] जसिङ्घः ॥ [र] दृष्ट्वाचमूमभिमुखी ( । ) सुभटाट्टहासामुन्नामितं
४ सपदि येन रणेषु नित्यं[ । ] दष्टाधरेण दघताभ्रुकुटी' ललाटे (1) खङ्गं कुलञ्च हृदयं च जिं
५ च सत्वं ॥ [ ३ ] खैनं करामान्मुखतश्च शोभा मानो मनस्तः सममेव यस्य । महाहवे नाम निशम्य
६ [ स ] द्यस्त्रयं रिपूणां विगलत्यकाण्डे ॥ [ ४ ] [ ] स्यात्मजो जगति विश्रुतदीर्घकी चिरार्त्तार्चिहा
७ [र] हरिविक्रमधामधा [ री ]। भूपस्त्रिविष्टपनृपानुकृति कृतज्ञः श्रीकर्कराज इति गोत्रमणिर्बभू
८व ॥ [ ५ ] तस्य प्रभिन्नकरटच्युतदानदन्तिदन्तप्रहार रुचिरोल्लिखितांसपीठः [ 1 ] क्ष्मापः क्षितौ क्षपि
९ तशरभूत्तनूजः सद्राष्ट्रकूटकनकाद्रिरिवेन्द्रराजः ॥ [६] तस्योपार्जितमहस१० स्तनयश्चतुरुदधिवलयमालिन्यों भोक्ता भुवः शतक्रतुसदृशः श्रीदन्तिदुर्गराजोभूत [ ॥ ] [ ७ ]
११ कौंचीशकेरलनराधिपचोलपाण्ड्य (1) श्रीहर्षवज्रटवि [ भे] दविधानदक्षं । कार्णाटकं बलमचि
१२ न्त्यमजेयमन्यैर्भृत्यै कियद्भिरपि यः सहसा जिगाय ॥ [ ८ ] अभ्रूविभंगमगृहीतनि [शा ] तशस्त्रम
४३
१६- अनुष्टुप् २ प कलया उ छं पसंततिस, भने पछी
४४ सिंहः पि
भ्रुकुटीं ६ वा सत्त्वं છ છંદ * ઉપજાતિ' ૮ છંદ–વસંતતિલકા, આ અને પછીના શ્લાક ૯ વાંચા શત્રુ १० छं६ गीति. ११ वय मालिन्याः १२४६ व संततिक्षा, आ मने पछी सो १३ या मधा शर्मा રાષ્ટ્રકૂટનાં કાવી, બગુમરા, સામાનગઢ અને પૈઠણુના દાનપત્રા કરતાં ક્રિયાપદેશના થાડા થાડા ફરાર છે. ૧૪ કાવી અને સામાનગઢ લેખામાં, ડા. ખુલ્લુર અને ડૉ. લીટ બન્ને આ શ્લાકના પ્રથમ અક્ષર સ’ वये छे. न्यारे 31. डिल्होर्न चै हानपत्र ते वयनले छे. परंतु ते જણાવે છે. આપણા પતરાંમાં અસ્પષ્ટ રીતે કાતરેલા છે.
अक्षर 'म' हावांनी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)