________________
ध्रुवसेन १ लानां ताम्रपत्रो
अक्षरान्तर
पतरू पहेलुं
१२ मेहासामन्तमहाराज ध्रुवसेन कुशली सर्व्वानेव स्वानायुक्त१३ विनियुक्तकमहत्तरद्रांगिक ध्रुवस्थानाधिकरणिकादीनन्यांश्च यथासंबद्ध्यमानकान१४ नुदर्शयत्यस्तु वस्संविदितं यथा सुराष्ट्रायां भद्रेणिकाग्रामस्य पूर्वदक्षिण सिनिं १५ पादावर्त्तशतं नगरकवास्तव्यशान्तिशर्मणे आत्रेयगोत्रायवाजि
पतरूं बीजुं
१६ सनेय सब्रह्मचारिणे तथा अस्यैव भ्रात्रे देवशर्मणे अस्यामेव सीनि १७ पादावर्त्तशतं वापीभोल्लरं च द्वादशपादावर्त्तपरिसरं मया मातापित्रो * पुण्याप्याय १८ ना[ या ] त्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तिनिमित्तमाचन्द्राकर्णवक्षितिस्थितिसरि
१९ त्पर्व्वतसमकालीनं पुत्रपौत्रान्वयभोग्यं बलिचरुवैश्य ( ख ) देवाद्यानां क्रियाणा ( - ) समुत्स -
२० णार्थमुदकातिसर्गेण निसृष्टं यतोनयो * पूर्व्वब्रह्मदेयस्थित्या भुंजतोः कृषतो [ : ] २१ कर्षापयतो x प्रदिशतोर्वा न कैश्चित्स्वल्पाप्याबाधा विचारणा वा कार्य्यास्मद्वंशजैश्वा२२ गामिनृपतिभिरपि अनित्यान्यैश्वर्य्याणि अस्थिरं मानुष्यं स [ ] सामान्यं भूमिदानफ
२३ लं [ल]मवगच्छद्भिरयमस्मद्दायोनुमन्तव्यः यश्चाच्छिद्यादाच्छिद्यमानं वानुमोदे ( त ) २४ स पंचभिः महाप ( 1 ) तकैः सोपपातकैः संयुक्तस्स्यादिति अपि चात्रव्यासंगीत२५ श्लोका भवन्ति - षष्टिं [ष्टिं ] र्षसहस्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता चानुमन्ता च २६ तान्येव नरके वसेत् [ ॥ १ ] स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां स
गवां शतसहस्र
२७ स्य हन्तुः प्राप्नोति किल्पि [ ल्बि ]षम् ( ॥ २ ) बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य
२८ यदा भूमिस्तस्य तस्य तदा भ ( 1 ) द्रपद वदि ९ २९ स्वहस्तो मम महासामन्तमहाराज ध्रुवसेनस्य - दूतको रुद्रधरः ( । ) लि
....
खितं किक ( क्क ) -
३० केन ( । )
फलमिति ( म् ॥ ३ इति ) = सं २०० १० ( 1 )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२९
૧ આંહી સુધીનું અક્ષરાંતર એ. ઇ. વા ૧૧ પા. ૧૦ પામે પ્રસિદ્ધ થયેલાં ધ્રુવસેન ૧ લાનાં પાલિતાણાનાં સં. ૨૦૬ ના તામ્રપત્રમાંના અક્ષરાંતને મળતુ આવે છે. માત્ર પંક્તિ ઠી માં પામીત્રળામ ને બદલે त्यादाभिप्रणाम भने दीना ने 46ले मन्वादिना वांयवानुं छे. २ वां सीम्नि मांडीथी जीभुं पतई संधाय छ. . ४. १८५८. १२९.४ न वधारे छे. ५ वर्ष स नगमे
छे.
www.umaragyanbhandar.com