________________
२६
गुजरातना ऐतिहासिक लेख
बीजं पतरूं १५ यत्यस्तु वो विदी (दि) तं यथा सिंहपुरवास्तव्य ब्राह्मण विष्णुशर्मणे १६ ज्यावालसगोत्राय वाजिसनेयसब्रह्मचारिणे हस्तवप्राहरण्या [ - * ] भल्लर१७ ग्रामापरदक्षिणसीनि ब्राह्मण विशाखप्रभुक्तककरदक्षेत्रं द्वादशपादा१८ वर्त परिसराम्रिलिका वापि (पी) तथाक्षसरकप्रावेश्यवसुकीयग्रामोत्तर१९ सीम्न् [ 1] पादावर्ताः पंचाशद्भुक्तभुज्यमानकाः एतन्मया मात ( ता)
पित्रोः पुण्या२० प्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफल (ला) वाप्तिनिमित्त [- *] पूर्वाचार२१ स्थित्यानुमोदे (दि) तं यतोस्य भुनतः कृषतः कर्षयतः प्रदिशतो वान कैश्चि [त् ] २२ परिपन्थना कार्यास्मद्वंशजैराग् [1] मि भद्रनृपतिभिश्च साम ( मा ) न्य
भु ( भू ) मिदान फलमव. २३ गच्छद्भिरयममस्मदनुमती' मन्तव्या (॥*) भवन्ति चात्र व्यासगीताः श्लो
का भवन्ति (:) २४ बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः [। * ] यस्य यस्य यदा भूमि
स्तस्य तस्य तदा २५ फलं ( ॥ ४ ) षष्ठिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः (। * ) आच्छेत्स (ता)
चानुमन्त ( तो) च त ( ता ) न्ये ( व * ) नरके वसे (॥ * ) २६ स्वदत्ता ( - * ) परदत्तां वा यो हरेत वसुन्धरां (1) गवा [ - ] शतसहस्रस्य
हन्तुः प्र (प्रा) मोति किल्विषं (॥) २७ स्वहस्तो मम मह ( हा ) सामन्त मह (हा ) राजध्रुवसेनस्य (1) दृतकः
प्रतीहारमम्मकः ( ॥) लिखितं किककेन (1) सं २०० १० २८ श्रावण शु १० ५
१ वाय। इयमस्मदनुमतिरनुमन्तव्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com