SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ धवसेन १लानां पालिताणानां पतरांओ अक्षरान्तर पहेलुं पतरूं १ ॐ स्वस्ति [ ॥ *] वलभीतः प्रसभप्रणतामित्राणां मैत्रकानामतुलबलसपत्नमण्डलाभोग २ संसक्तसंप्रहारशतलब्धप्रतापः प्रत (ता ) पो पनतदानम ( मा ) नार्जवोपार्जि तानुर (रा) गोनुरक्त३ म् ( औ ) लभृतमित्रश्रेणीबलाव (वा) त राजश्रीः' परममाहेश्वरस्सेनापति श्री भटक्कः ४ तस्य सुतस्तत्पादरजोरुणावनतपवित्रीकृतशिराश्शिरोवनतशत्रुचुडामणी (णि ) ५ प्रभाविच्छुरितपादनखपंक्तिदीधितिः दि ( दी )ना नाथजनोपजीव्यम ( मा ) नविभवः ६ परममाहेश्वरस्सेनापतिधरसेनस्तस्यानुजस्तत्पादाभिप्रणामप्रशस्तविमल७ मौलिमणी( णिर् )मन्वादिप्रणीतविधिविध ( धा ) नधर्मराज इव विहित विनयव्य (अ) वस्था प८ ध्धतिरखिलंभुवनमण्डलाभोगस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेक९ महा विना (श्रा ) णनपूतराजेश्रीः परममाहेश्वरो महाराजद्रोणसिंह स्सि(-- * )ह इव १० तस्यानुजस्स्वभुजबलेन परगजघटानीकाना( : )मेकविजयी शरणैषिणा [. * ] शरण११ मवबोद्धा शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितफला५१२ भोगदः परमभ् ( आ ) गवतः परमभट्या ( हा ) रकपादानुद्ध्यातो महासामन्त महाराज ध्रुव १३ सेनः कुशली स् ( अ ) | नेव रवानायुक्तकविनियुक्तक च ( चा ) टभटद्रा निकमहत्तर१४ ध्रुवाधिकरणिकदाण्डपाशिकादीनन्यांश्च यथा संबन्ध्यामानक ( का) ननुदर्श १ सय ३५ २ पायो काणा ३ पायो राज्यश्रीः ४ पाये। आवपूत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy