SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं 'अ'१ १० परमभट्टारकपादानुया(ध्या)तो महाराजध्रुवसेनः कुशली सर्वानेव खानायुक्तनियुक्तकचाट ११ भटद्राङ्गिकमहत्तरध्रुवस्थानाधिकरणिकदाण्डपाशिकादीनन्याश्च यथासंबद्ध्यमानर्केननु१२ दर्शयत्यस्तु वस्संविदितं यथा मया हस्तवप्रहरण्यामक्षसरकप्रावेश्ये पतरूं 'अ' २ १३ ज्येष्ठानकग्रामे उत्तरसीन्नि पादावर्त्तशतं षष्टयधिकं तस्मिन्नवं ग्राम व्यशुनक१४ सगोत्राणां छन्दोगसब्रह्मचारीणी ब्रह्मणमाधवपूर्वभुज्यभुज्यमानकं' (:) मातापित्रोः १५ पुण्याण्यायनायात्मनों श्चैहिकामुष्मिकयथाभिलषितफलावाप्तिनिमिती माचन्द्रार्कीर्ण वक्षितिसरित्१६ पर्वतस्थितिसमकालीनं पुत्रपौत्रान्वयमोज्यं सशैबरं सहि [र*] ण्यादेयं सभूत वातप्रत्यायविशुद्धों १७ उदकातिसर्गेण ब्रह्मदेयं निसृष्ठं'' [ । ] यतः एषां ब्रह्मदेयस्थित्या भुताकृषतां प्रदिशताश्च १८ स्वल्पाप्याबाँ विचारणा वा न कार्यास्मद्वंशजैर गामिभद्रनृपतिभिश्च नित्यान्यैश्वर्या ण्यस्थिरं मानुष्यं १९ सामान्य च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्य [ : ] ( ३ ) यश्वच्छिन्द्या दच्छिद्यमान' वानुमोदे२० त्स पंचभिः महापातकैस्सोपपातकैस्संयुक्तस्त्य दपि चात्र व्यासगीताः श्लोका भवन्ति बहुभिर्वसुधा २१ भुक्ता राजभिस्सगरादिभि [ : । *] यस्य यस्य यदा भूमिः तस्य तस्य तदा फलं [॥ * ] स्वदत्तां परदत्तां वा यो हरेत २२ वसुन्धरां । । * ] गवां शतसहस्रस्य हन्तु [ : *] प्रामोति किल्विषां "[1] पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठर( :) [। * ] २३ महि महिमतां श्रेष्ठ दानाच्छेयोनुपालनम् ॥ ] दूतकः प्रतीहारमम्मकः [ ॥ * ] सं २०७ वैशर्स ब पू[॥ * ] २४ स्वहस्तो मम महाराजधु[ व सेनस्य [ ॥ ] लिखितं किककेनति" [॥ * ] - ૨ અહિ સુધી અક્ષરાંતરો ધ્રુવમેન પહેલા( સંવત ૨૦૬ ) ... પાલીતાણ તામ્રપત્રના અક્ષરાંતને ५ मा भगता मा छ ( गुमे। ये... ११ . 10६) ३ वाया न्यांश्च ४ वांया काणन ६ यिात्रेव पाया ग्रामवास्तव्य ८ वांया चारिणा ब्राह्मण ९ पांये। पूर्वभुक्तभुज्यमान १० पाय न ११वयात १२ वांया ज्यूं १३ वाय। द्धं १४ वांया र १५ वयो भुजतां १६ यांया तांश्व १७ पाय। बाधा १८ पांया रा १९ वाया था २० वय न्य २१वांया यचाच्छिन्यादास्छि २२ वाया स्स्या २३ वय २४ पाया ही २५ या वैशाख २६ बांया नेति. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy