________________
ध्रुवसेनना पालिताणाना ताम्रपत्रो
२० तापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तिनिमित्तमाचन्द्रार्क् ( अ )
२१ आवक्षितिसरित्पर्व्वतस्थितिसमकालीनं पुत्रपौत्रान्वयभोत्यं बलिचस्वैश्वदे
वाद्यानां क्रि.
२२ याणां समुत्सयेणार्थमुदकातिसर्गेण ब्रह्मदायो निस्सृष्टः यतोनयोरुचितया ब्रह्मदाय२३ स्थित्या भुंजतोः कृषतोः प्रदिशतोर्वा न कैश्चि[ तू* ] स्वल्पाप्यापाघां कार्य्यास्मद्वैङ्ग जैरागामिभद्र
२४ नृपतिभिश्चानित्यान्यैश्वर्य्यन्यस्थिर [ [] मनुष्य [ च भूमिदानफलमवगच्छद्भिः
-*
२५ अपमस्मद। यनुमत्तव्यः [ ॥ ] यस्चाच्छिन्द्या दाच्छिद्यमानं वानुमोदात्सँ पञ्चभिर्महदातकैः
२६ सोपपातकैस्स [ - ] युक्तस्स्यादपि चात्र व्यासगीतौ श्लोको भवन्ति [ ॥ * ] षष्टिवर्षसहस्राणि स्वग्र्गे
क
*
२७ मोदति भूमिदः [ । ] आच्छेत्ता चानुमना [न्ता ] च तान्येव नरके 'वैसेः [ ॥ * ] बहुभिर्व्वसुधा भुक्ता राजभि [
]
भूमिस्तस्य तस्य तदा फलं ( ॥ )
२८ सगरादिभिः [ । * ] यस्य यस्य यदा स्वहस्तो मम महा
] साम (मा) न्यं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१ थे। भोग्यं २। सर्पण ३ पांये आबाधा ७ मोतस ८ वम्महापातकैः ९ श्लोकौभवतः
१५
*
२९ सामन्तमहाराज ध्रुवसेनस्य ( : ) [ ॥ ] दूतकः प्रतिहारमम्मकः [* लिखितं किक्ककेन [ ॥ * ]
३० सं २००६ भाद्रपद शु ५
४ वा वंश -५ थे। अयम १० वांथे वसेत्
६ वांथे। मन्तव्य
www.umaragyanbhandar.com