________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरू पहेलुं
१ ॐ स्वस्ति [ ॥ * ] वलभीतः प्रसभप्रणतामित्राणा [] मैत्रकाणामतुल
बलसपत्न
२ मण्डलाभोगसंसक्तसंप्रहारशतलब्धप्रतापः प्रतापापनतदानमानार्ज्जतो ( वो ) पा३ र्जितानुरागोनुरक्तमौलभृतमित्रश्रेणी बलावाप्तराज श्रीः पर [म] माहेश्वरः ४ सेनापति श्रीभटकः तस्य सुतस्तत्पादरजोरुण वनतपवित्रीकृतशिराश्शिरोव५ नतशत्रुचूडामणिप्रभाव ( वि ) च्छुरितपादनखपतिदीधितिः दीनानाथजनोपजी६ न् ( व् ) यमानविभवः परमाहेश्वरस्सेनापतिधरसेनः तस्यानुजस्तत्पादाभिप्र
७ णामप्रशा ( श ) स्तविमलमौली ( लि ) मणिर्म्मन्वादिप्रणीत विधिविधानधर्माधर्म्म
८ इव विहितविनयन्य ( व्य ) वस्थापद्धा ( द्ध ) तिखिलभुवनमण्डलाभोगस्वामिना परम
९ स्वामिना स्वयमुपहितराज्याभिषेरुंमहाविश्राणनावपूतराजश्रीः परममा
-
१० हेश्वरो महाराज द्रोणसि [
जबलेन परगज
*
१९ स्तव्य ब्राह्मणकुमार शर्म्म
] हः सि [ -
११ घटानी कानामेकविजयी शरणैषिणा [ - ] शरणमि [म] वबोद्धा शास्त्रार्थत [ त्× ] त्वाना [] कल्प
१२ तरुरिव सुधुत् ( हृत् ) प्रणयिनां यथाभिलषितफलोपभोगदः परमभागवतः - १३ परमभट्टया ( ट्ठा ) रक पादानुध्यातो महासामन्त महाराज ध्रुवसेनः कुशली - १४ सर्व्वानेव स्वानायुक्तकविनियुक्तकद्रा [] गिकमहत्तरा (र) चाटभट ध्रुवाघिकरणिक
पतरूं बीजुं
J
१५ दाण्डपाशिकादीनन्या [ - ] श्व [ य थासंबध्यमानाकानध्य [ षि ] त्यस्तु व ( वो ) विदितं यथा
१ 4 थे। षोडश
·
१६ हस्तवप्रहरण्यां मदकणायामे कुटुम्बिईश्वरप्रत्ययपादावर्त्तशतं चत्वारिदधिकं १७ सोडेशपादावर्त्तपरिसरा व (वा) पी च तथा तापसीयग्रामे ढिण्डकप्रत्यय पादावा (व) शतं
१८ चैत्वारिङ्गदधिकं तथा "तिनिषकग्रामे पूर्व्वतरसीम्नि पादावर्चशतं सह वाप्या
शङ्करवाटकवा
*
] ह इव तस्यानुजस्स्वभु
गसब्रह्मचारिभ्यं (भ्यां ) मया मा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
] भयभ्या [ ] शाण्डिल्यसगोत्राभ्यां छन्दो
मे छे. २ व राज्यश्रीः ३ षेक ४ मानकाननुदर्शयत्य ५ वाथे चत्वारिंशद् साथ तथातिनिषक
www.umaragyanbhandar.com