________________
राजा व्याघ्रसेननां सुरतनां पतरांओ
अक्षरान्तर
पहेलं पतरूं अंदरनी बाजु १ स्वस्ति विजयानिरुद्धपुरात्त्रैकूटकान [i] मातापितृपादानुयातो भगवत्पादकर्म
करहरगतक्रमागत२ स्फीतापरान्तातिदेशपतिरपरिमितनृपतिनतचरणकमलस्स्वभुजपरिपालनप्रता३ पाधिगतप्रचुरद्रविणविश्राणनावाप्तसदिग्न्यापिशुक्लयशाश्शारदरजनिकरुचिरवपु४ रनद्यकालीनपुरुषविशेषसहशोदारचरितस्सुचरितनिदर्शनार्थमिव निर्मित - प्रति५ हतसामन्तारातिरन्यनरपतिप्रतिविशिष्टस्स्ववशालङ्कारभूत * प्रभूतप्रवीरसाधना६ धिष्ठितदुर्गनगरसागरस्सागरगम्भीरगिरिगुरुस्थिरप्रकृति प्रकृतिजनमनोहर * प्राज्ञ७ संश्रितगुरुस्वजनसाधुसाधारणधनोभिजनसदृशयन्त्रणोपगृहीतस्पृहणीयश्रीश्श्रीमहा८ राजव्याघ्रसेनः सर्वानवेक्षरक्याहारान्तर्गतपुरोहितपल्लिकाप्रतिवासिनो' ९ स्समाज्ञापयति [0]* विदितमस्तु वो यथास्स्माभिर्मातापित्रोरात्मनश्च स्वपुण्याभिवृद्धये
पतरूं बीजूं : अंदरनी बानु १० भारद्वाजसगोत्रब्राह्मणनागशर्मणे' इयं पल्लिका चोररामापत्थ्यकारिवर्ज अचाटभट ११ प्रावेश्या सर्वदित्यविष्टिपरिहीणोनाहारस्थित्यान्वयभोज्या आचन्द्रार्कार्णव१२ क्षितिस्थितिसमकालीनोतिसृष्टों [1]* तदस्मद्बश्यराजभिरन्यैर्य विभवानभावानु
बद्धानायुर्वि१३ योगानुगतगुणांश्च दीर्घकालानुगुणान्विगणय्य दानञ्च गुणवतामवदातमपदान१४ मिति प्रमाणीकृत्य शशिकरशुचिरुचिरचिराय यशश्चिचीषुभिरिय' पल्लिकादायो
नुमन्तव्य:पा१५ लयितव्यश्च [। ]* यस्मादुक्तम्भगवता वेदव्यासेन व्यासेन [ 1 ]* पूर्वदत्वान्द्विजा
तिभ्योयत्नाद्रक्ष युधि११ ष्ठिर [1]* महीम्महिमा श्रेष्ठ दानाच्छ्रेयोनुपालनं [॥१॥]. षष्टिवर्षसहस्राणि
स्वर्गे मोदति १७ भूमिद [:। )* आच्छेत्ता चानुमन्ता च तान्येव नरके वसेदिति [॥२॥
प्रतिपृच्छय लिखितं मया महासान्धिविन१८ हिककर्केण हालाहल्दूतकं सं. २०० १० १ कार्तिक शु. १०.५ [॥
१ वाया वंशा २ पाया सोनेवे ३ वय वासिन या शर्मण ५ पाया वर्जम् पाया परितीणामहारं अने भोज्याचन्द्रा वांयकालीनाति पाया वय या भिरयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com