SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ भवाव शीलादित्यनां नवसारीनां ताम्रपत्रो पतरूं बीजें ११ विभासितलमन्तदिगन्तराहः[ लः ]प्रदाता रो! रा ]जराज[ इ ]व रु[ प लगवण्पसौ. १२ भाग्यसम्पन्नम्कामदेवं सकलकलाप्रवि[ वी ]णः पौरुषवान्विद्याधरचक्र १३ वर्ति[ 1 ]व श्याश्रयश्रीशीलादित्ययुवराज[ जो ]नवसारिकामधिवसत् [ सन् ] नवसारि१६ का व[ 1 ]स्तव्यकाश्यपसगोत्रागामिस्वामिनः पुत्रः स्वा[ सा ]मन्तस्वामी । तस्यपुत्रा१५ य । मात्रिस्ववि[ : ]तस्यानुज भ्रात्रा[ त्रे किकस्वामिनः भोगिकस्वामिने अध्वर्यु[ स ब्रह्मचारि१६ णे बाहिरिकांविषयान्तरर्गतकण्हवलाहारविषये आसहिमामं सोद्रनं सप१७ परिकरं उदकोत्सर्गपूर्व मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये दत्तवान् १८ वाताहा[ ह ]तदीपशिखाचञ्चलं लक्षी[क्ष्मी ]मनुस्मृत्य सर्वैरागामिनृपतिभि धम्मदायो' १९ नुमन्तव्यः बहुभिव्वसुधा भुक्ता राजा[ज ]भि[ : ]सगरादिभि[ : ] यस्य यस्य यदाभू २० मि[स् ] तस्य तस्य तदा फलं माख[ घ ]शुद्ध त्रयोदश्यां लिखितमिदं सन्धिवि. ग्रहके श्री धनंजयेन २१ संवत्सरशतचतुष्टये" एकविंशत्यधिके ४००, २०, १' ओं.' (१) समस्त. (२) सुरतन तापनीत १५ साथै सरसावा. पीसनामारीयग्रेिस मार्यन सशन . २२६ (३) इव माली vd भेश्व। ५.शे. (४) पाया मातृस्थ. विरः अयप। मात्रिश्वरः पासा 48 भाट गुमे। पं. २० सुरतना ताम्रपत्रामा.(५) शिष्याय यह भेश्व। ५.शे. (६ )मांही पं. १६ भां विषये अन पं. १७ परिकर भांविरेस नथा. (७) ना पडसा यक्ष बल(५.५) ब्रह्म (५.१५) मन बह (पं.१९) भानबिन भताभाव छ.. सशानदान थाहरिक वायस छे.(८). भगवानामा कण्डवलाहार पांच छ, ५५ ह . २५ . त्रीने अक्ष व धडा 3.(९) या नृपतिरयमस्मदायो सराव। ५.२८ सुस्ततापमानी (10)वाया सांधिविग्रहिक (११)वांया चतुष्टय एकविंशत्य (१२) या यातना, ५४६मा છે, તેથી તેમ ૨૦ અને તેની વચમાં જગ્યા છે તેથી અટકળી શકાય છે. (૧૩) ચિતરૂપે છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy