________________
गुजरातना ऐतिहासिक लेख
पतरूं बीजें २२ वत्ससगोत्रगोपादित्याय पत्तिका विशाखायापत्तिका सूरायापत्तिका भायिस्वामि
नेर्षपत्तिका यक्षशर्मा२३ धपत्तिका ताविसूरायपत्तिका कार्क[ के स्यार्धपत्तिका ताविशम्म[ M ]णेर्षपत्तिका
शम्मणेर्धपत्तिका कुमारायापत्तिका । २४ मात्रिश्वरायापत्तिका बाटलायार्धपत्तिका[ ॥ एतेभ्यः सर्वेभ्यः बलिचस्वैश्वदेवा
ग्रिहोत्रादिक्रियोत्सर्पणार्थ आचन्द्रार्णवक्षि२५ तिस्थितिसमकालीनः पुत्रपौत्रान्वयभोग्यः यत[ तो स्मद्वंश्यैरन्यैर्वागाभिभोगपति
भिस्सामान्यभूप्रदानफलेप्सुभिः नलवेणुकदलि २६ सारं संसारमुदधिजलवीची चपलांश्च भोगान् प्रबलपवनाहताश्वत्थपत्रचंचलं च
श्रियं कुसुमितशिरीषकुसुमसह. २७ शापायं च यौवनमाकलय्य अयमस्मदायोनुमन्तव्यः पालयितव्यश्च योवाज्ञानतिमि
रपटलावृतमतिराच्छिद्य[ द्या ]दाच्छि२८ द्यमानं वानुमोदेत स पञ्चभिमहापातकैस्संयुक्त[ क्तः ] स्यात् उक्तं च भगवता
वेदव्यासेन व्यासेन ।। षष्टिं २९ #वसति ... वसेत् विन्ध्याटवीश्वतोयासु .... ३० योहिजायन्ते ... ... ... बहुभिव्वसुधा .. .. ३१ तस्य तदा फलं ।। उर्वदत्तं द्विजातिभ्यो ... ... ... यानीह ३२ दत्तानि ... ... पुनराददीत ।। संवत्सरश ३३ तत्रये चतुर्नवत्यधिके वैशाख पौर्णमास्यां नन्नवा[चा]सापक दूतकं लिखितं ___महासन्धिविग्रहाधिकृतेनखुद्द[ड ] स्वा३४ मिना ॥ संक्त्सर ॥ ३९४ ॥ वैशाख सु १५ ॥ क्षत्रियमातृसिंहेनोत्कीर्णानि ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com