________________
चालुक्य विजयराजनां खेडानां ताम्रपत्रो १३ दामाय पत्तिका द्रोणायापत्तिका अत्त[ त स्वामिने अर्षपत्तिका मैलायार्घ
पत्तिका षष्टिदेवायार्धपत्तिका सोमायार्धपत्तिका रामश१४ मणेर्षपत्तिका भाय्यायाधपत्तिका द्रोणधरायार्धपत्तिका धूम्रायणसगोत्रआणुकाय
दिवर्धपत्तिका सूरायापत्तिका ॥ दण्डकीय१५ सगोत्रभट्टेः पत्तिका समुद्राय दिवर्धपत्तिका द्रोणाय पत्तिकात्रयं ताविशर्मणे
पत्तिके द्वे भट्टिनेर्धपत्तिका व[ च ]त्राय पत्तिका १६ द्रोणशर्मणेर्धपत्तिका द्वितीयद्रोणशर्मणेर्धपत्तिका ॥ काश्यपसगोत्रवप्पस्वामिने
त्रिसः पत्तिका दुर्गशर्मणेर्षपत्तिका दत्ताया१७ यापत्तिका || कौण्डीन[ ण्य ]सगोत्र वादाया .... .... वर्षपत्तिका शेलाय
पत्तिका द्रोणाय पत्तिका सोमायार्धपत्तिका सेलायार्धपत्तिका १८ व[ च शर्मणेर्धपत्तिका भायिस्वामिनेर्धपत्तिका माघरसगोत्रविशाखाय पत्तिका
धरायपत्तिका नन्दिने पत्तिका कुमाराय पत्तिका १९ रामाय पत्तिका बाश्रस्यार्ष पत्तिका गणायापत्तिका कोर्दुवायार्षपत्तिका भायिव
[भ? हायार्धपत्तिका नर्मणेर्षपत्तिका रामशर्मणेर्ष२० पत्तिका हारितसगोत्रधर्मधराय दिवर्धपत्तिका ॥ वैष्णवसगोत्रभट्टिने पत्तिका गौ
तमसगोत्र धरायाधपत्तिका अम्मधरा२१ यार्षपत्तिका सेलायार्धपत्तिका ॥ शाण्डिलसगोत्रदामायापत्तिका लक्ष्मणसगोत्र
कार्कस्य पत्तिका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com