SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २३५ शिलादित्य ३ जाना ताम्रपत्रो २३ दक्षिणतः डाण्डासग्रामसीम अपरतः जज्ज्यलकसत्कक्षेत्रं उत्तरतः जज्ज्यशकस कक्षेत्रमेव एवमिदामघाटनविशुद्ध क्षेत्रं २४ सोद्गं सोपरिकरं सभूतवातप्रत्यायं सधान्येहिरण्योदेयं सदशापराषं सोत्पद्यमान विष्टिकं सर्वराजकीयानामहस्तप्रक्षेप२५ णीयं पूर्वप्रत्तदेवब्रह्मदेयरहितं भूमिच्छिद्रन्यायेनाचन्द्रार्काण्णवक्षितिसरित्पत_ . समकालीनं पुत्रपौत्रान्वयभोग्य२६ मुदकातिसग्र्गेण धर्मदायोतिसृष्ट[ : ] यतोस्योचितया ब्रह्मदेयस्थित्या भुञ्जतः कलतः कर्षयतः प्रदिशतो वा न कैश्चियासेधे २७ [ व ]र्जितव्यमागामिभद्रनृपतिभिरस्यस्मद्वंशजैरन्यैर्ध्व अनित्यान्यैश्वर्यण्यस्थिरं केनुस्यं सामान्यञ्च भूमिदानफलमवग[च्छ ]द्भिरयाम२८ स्मदायोनुमन्तव्य परिपालयितव्यश्चे [त्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता राज मिस्सकारादिभः यस्य यस्य यदा भूमिस्तःस्य तस्य तदाफलं २९ यानीह दारिद्यनयानरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुतमाल्यपत्रमानि तानि को नाम साधु - पुनरामदीत ।। षष्ठिवर्ष३० सहस्राणि स्वर्गेतिष्ठति भूमिदा आच्छेना चानुमन्ता च तान्यव नरके वसेत् ॥ दूतकोत्र राजपुत्र ध्रुवसेन ॥ ३१ लिखितरिदं सन्धिविग्रहाधिपृतदिविरपति श्रीस्कन्दमटपुत्रदिबिरपति श्रीमदनहि लेनेति ॥ सं ३५२ भाद्रपद शु १ स्वहस्तो मम ।। ५.२३ पाय मिदमा. पं.२४ पांया सधान्यहिरण्या. ५.२६ पाया कर्षत; ५.२७ स्य नावांया वा; श्वा; मानुष्यं; रयम. पं. २८ पायास्सगरारादिभिः; तस्य. पं.२८ पाया भयान; निर्भुक्त, प्रतिमा रादौत; पहिं. ५. 30वांय तिष्ठति भूमिदः । तान्येव; सेनः. पं. ३१पाय। मिद; धिकृत. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy