________________
૨૨૪
गुजरातना ऐतिहासिक लेख ९ रिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसेरभसरशीकृप्रणतसमस्तसामन्तचक्र
चूडामणिमयूखखचितचरणकमल१० युगलः प्रोद्दामोदारदोईण्डदलितद्विसद्वर्गदर्पःप्रसर्सत्पटीय - प्रतापप्लोपिताशेष
शत्रुवँशः प्रणयिपक्षनिक्षिप्तलक्ष्मीकः प्रेरितत. ११ दोत्क्षिप्तसुदर्शनचक्रः [ 9 ]रिहृतबालक्रीडोनधxकृतद्विजातिरेकविक्रमप्रसाधित
घरित्रीतलोकाङ्गीकृतजलशय्योपूर्वपुरुषोतमः साक्षा१२ [द्धर्म इव सम्यन्यवस्थापितवर्णाश्रमाचारः पूज्वैरप्यूर्जीपतिभित्रिष्णालवलुब्धै. __य॑स्यपहतानि देवब्रह्मदेयानि तेषामप्य१३ [ति ]सरलमन प्रसरमुसङ्कलनानुमोदनाभ्या परिमुदितत्रिभुवनाभिनन्दि
तोच्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजवंशो देव१४ द्विजगुरून्प्रति यतोर्हमनवरतप्रवर्तितमहोद्रङ्गादिदानव्यसनानुपजातसन्तोषोपानो
परकीर्तिपंक्तिपरंपरादन्तुरितनिखि१५ लदिव्वक्तवाल स्यष्टमेव यथार्थ धर्मादित्यापरनामा परममाहेश्वर श्रीखरग्रह
स्तस्याग्रज कुमुदषण्डश्रीविकासिन्या कालावश्चन्द्रिकयेव १६ कीर्त्या धवलितसकालदिमण्डस्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपु
लपयोधराभोगायाः क्षोण्या ४ पत्युः श्रीशीलादित्यस्य १७ सूनुर्नवप्रालयकिरणा इव प्रतिदिनपवर्द्धमानकालचक्रवाल[ : ] कसरीन्द्रशिशु
रिव राजलक्ष्मीमचलवनस्थलीमिवलङ्कुर्वाणः शिखण्डिकेतन इव १८ रुचिमचूडामण्डता प्रचण्डशक्तिप्रभावश्च शररागम इव प्रतापवानुल्लसत्पद्मः संयुगे
विदलपन्नमधारनिव परगाजानुदाय एव तपनबा१९ लतपा इव सग्राम मुष्णन्ननिमखानामायून्धि द्विषतां परममाहेश्वरः श्रीशीला.
दित्य कुशली सर्वानेव समाज्ञापयामि स्तु वस्संविदितम् २० याथा मया मतापित्रो ४ पुण्याप्यायनाया आनन्दपुरविनिर्गतवलभिवास्तव्यत्रै
विद्यशामान्यगाय॑सगोत्र अध्वर्युब्रामणकिकक२१ पुत्रब्रामणमगोपदत्तद्वीनाम–य सुराष्ट्र जो-शल्यासास्थल्यां धूषाग्रामे क्षेत्रं द्विख
ण्डावस्थितं पञ्चाशदधिकभूपादावर्चशतपरिमाणं यत्रैकं २२ खण्डं दक्षिणसीग्नि कुटुम्बिवावकप्रकृष्टं वित्यधिकम्पावर्तशतपरिमाणं यस्या
घाटनानि पूर्वतो देवशर्मसत्कब्रह्मदेयक्षेत्रं
या वशीकृत. ५. १० वांया द्विषदः प्रस4. पं. ११ वाया नजीकृत. ५. १२ वाया सम्यम्ब्य प्युर्वी; स्तृष्णा; र्यान्य. पं. १३ वांया मुत्संकल; दनाभ्यां. ५. १४ वांया यथाई; तोदार पं. १५ पाया दिक्चक्रवाल:, थ, कलावत. ५. १९या सकल दिग्मण्ड. ५.१७ वांया प्रालेयकिरण; प्रतिदिन संवर्धमानकला; केसरी; मिवा. ५.१८ पांय मण्डन; शारदा; विदलयन्नम्भोध, परगजानुदय. ५. १६ पांय तप; संग्रामे; नाभिमु; यूंषि; पयत्यस्तु ५. २० पाय। यथा; माता; य; भी; सामान्य. ५. २१ वांया सुराष्ट्रेषु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com