________________
२२१
शीलादित्य ३ जानां ताम्रपत्रो
अक्षरान्तरमांथी अमुक भागे ४५ ... ... ... ... परममाहेश्वरः श्रीशीलादित्य कुशली ४६ सर्वानेव समाज्ञापयत्यस्तु वस्सविदितं यथा मया मातापित्रोः पुण्याप्यायनाय
कुशहृदविनिर्गत तच्चातुव्वेद्य सामान्यभारद्वाजसगोत्रछान्दोगसब्रह्मचारिब्राह्मण
दत्तुालेकपुत्रब्राह्म४७ णसोमो तथा गिरिनगरविनिर्गतसिंघपुरवास्तव्य तचातुविद्यसामान्यवत्ससगोत्र
वाजसनेयिसब्रह्मचारिब्राह्मणभट्टिहरिपुत्र ब्राह्मण पिट्टलेश्वर तथा तत्पुत्रनगो इत्येतेभ्यः ४८ त्रिभ्यः ब्राह्मणेभ्यः सुराष्ट्रेषु हस्तवपाहारे डच्चाणकग्राम त्रिखंडावस्थितं पंचा
शद्भपादावर्तपरिमाणक्षेत्रं खंडकुदुवागुग्गकप्रकृष्टं यत्र प्रथमखंडे अपरसीम्नि
विशति - ४९ दावतपरिमाणं यस्याघाटनानि पूर्वतः कुदुर्वासमुद्रप्रकृष्टं क्षेत्रं दक्षिणतः डमर
प्रकृष्टं क्षेत्रं अपरतः महेश्वरप्रकृष्टं क्षेत्रं उत्तरतः सिरीषवापी प्रश्चीह । तथा ५० ... ... म्येव द्वितीयखंडं विशंतिभूपादावर्तपरिमाणं यस्य पूर्वतः
नदी दक्षिणतः सैव नदी अपरतः भटिकाग्रामसीमा उत्तरतः नदी तथा तृतीयखंडं उत्तरसीम्नि दशभूपादावर्तपरिमाणं यस्य पूर्वतः आदित्यदत्तप्रकृष्टक्षेत्रं दक्षिणतः संगम
दिनप्रकृष्टक्षेत्रं अपरतः दासकप्रकृष्टं क्षेत्रं उत्तरतः दासक. ५२ प्रकृष्टक्षेत्रं । तथा अपरसीम्नि कुदुर्वागुग्गकमहेश्वररोत्पसिंहो ब्राकृष्ट सिरीष__वापीति संज्ञिता पंचाविंशतिभूपादावर्तपरिसरा वापी यस्याः पूर्वतः । ५३ समुद्रप्रकृष्टक्षेत्रं दक्षिणतः गुग्गकप्रकृष्टं क्षेत्रं अपरतः महेश्वरप्रकृष्टक्षेत्रं । उत्तरतः
संगमदिन्नप्रकृष्टक्षेत्र तथा मपुमचाके वातनुमकग्रामे ५४ अपरसीन्नि कुदुर्बोमातृदासप्रकृष्टवडसंज्ञितं पंचाशद्भपादावतपरिमाणं क्षेत्रं
खंडं यस्य पूर्वतः ब्राह्मणदत्तुलिकसत्कक्षेत्रं दक्षिणतः ५५ तटाकं अपरतः दत्तुलिकसत्कब्रह्मदेयः क्षेत्रं उत्तरतः राजवट एवमिदमाघाटन
विशुद्धं वापीसमन्वितं क्षेत्रखंड ... ... ... सोपरिकरं सभूत५६ वातप्रत्यायं सधान्यहिरण्यादेयं सदशापराघः सोत्पद्यमानविष्टकं सर्वराजकीया
नामहस्तप्रक्षेपणीय पूर्वदत्तदेवब्रह्मदेयरहितं भूमि५७ च्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयभोग्यमुदका
तिसर्गेण ब्रह्मदायो निसृष्टः यतोम... ... ... ६७ ...
... दूतकोत्र राजपुत्रध्रुवसेनः ६८ मिदं महासन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि
लेनेति । सं ३०८ ४० ६ पौष सु ७ स्वहतो मम ॥
१ भूण पतरामांधा. २१॥ तुर्विद्य. पडेसी ४४ पति भारी गुथे। ४. . . ११.५ ३ वांया ग्रामे ४ वांया खंडं. ५ वाया भूपादा.- वांया परिमाणं.-७ वांया क्षेपणीयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com