SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ गायाः क्षोण्या पत्युः श्रशीलादित्यस्य [ सूनु ] १८ ... नकला चक्रवालx केस [ रीन्द्र ] शिशु [र] व राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्व्वाणः शिखण्डिकेतन इव रुचि [ मच्चूड़ा ] १९ २० २१ २२ २३ २४ २९ २६ २७ २८ २९ ३० ... ... निव परगजानुदय एव तपनबाला ... कुशली सर्व्वानेब समाज्ञापयत्यस्तु वस्संविदितं य ... शीलादित्य ३ जानां दानपत्रनुं वीर्जु पतरुं पूर्व ] ... कारितविहारे आचार्य्यभिक्षुविमलगुप्तकारि [ तभगव ] ... डुड्डाविहारमण्डल [ प्रावेश्य ] कुक्कुराणकग्रामनिविष्टाचाय भिक्षुविमल गुप्त कारित [ विहारे ] ... भैषज्यचावरिकाद्युपयोगाय ... च भगवतां बुद्धानां गन्धधूपपुष्प ... दिभिः ... संबुद्धां स्य खण्डस्फुटितप्रतिसंस्करणार्थ सुराष्ट्र [ बावसनक (?) ] स्थयां सीहाणक ( ? ) ग्रामः: [ सोद्रङ्गः ]... सोत्पद्यमानविष्टिकः सर्व्वराजकी यानामहस्तप्रक्षेपणी[ यः ... निसृष्टो [ यतो ] .. [ vefteri ]... नाम ] आषाढ व ... गम इव प्रतापवानुल्लसत्पद्मस्संयुगे विदलयन्नम्भोवरा ... www ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... द्विषतां परममाहे [श्वरः ] श्रीशीलादित्यx या मा डाविहार [ मण्डान्तग्गत ] चार्य्यभिक्षुस्थिरमति ... ... ... [ सरित्प ]र्वतसमकालीन उदकातिसर्गेण धर्मदायो [ मिभद्रनृ ]पतिभिरस्मद्वाजैरन्यैश्व अनित्यानैश्वर्य्या [ श्चेत्यु ]क्तञ्च ॥ बहुभिर्व्वसुधा भुक्ता राजभिस्सगरा - ... [ यतनीकृ ]तानि निर्भुक्तमाल्यप्रतिमानि तानि [ को [द ]नहिलेने [ ति ] ॥ सं ३०० ४० ३ द्वि २१७ www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy